Rig Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा ह॒व्यमोहि॑रे ॥ ८.०१९.०१ ॥
taṃ gūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire | devatrā havyamohire || 8.019.01 ||

Mandala : 8

Sukta : 19

Suktam :   1



विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् । अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥ ८.०१९.०२ ॥
vibhūtarātiṃ vipra citraśociṣamagnimīळ्iṣva yanturam | asya medhasya somyasya sobhare premadhvarāya pūrvyam || 8.019.02 ||

Mandala : 8

Sukta : 19

Suktam :   2



यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥ ८.०१९.०३ ॥
yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam | asya yajñasya sukratum || 8.019.03 ||

Mandala : 8

Sukta : 19

Suktam :   3



ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् । स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥ ८.०१९.०४ ॥
ūrjo napātaṃ subhagaṃ sudīditimagniṃ śreṣṭhaśociṣam | sa no mitrasya varuṇasya so apāmā sumnaṃ yakṣate divi || 8.019.04 ||

Mandala : 8

Sukta : 19

Suktam :   4



यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ । यो नम॑सा स्वध्व॒रः ॥ ८.०१९.०५ ॥
yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye | yo namasā svadhvaraḥ || 8.019.05 ||

Mandala : 8

Sukta : 19

Suktam :   5



तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ । न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥ ८.०१९.०६ ॥
tasyedarvanto raṃhayanta āśavastasya dyumnitamaṃ yaśaḥ | na tamaṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat || 8.019.06 ||

Mandala : 8

Sukta : 19

Suktam :   6



स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते । सु॒वीर॒स्त्वम॑स्म॒युः ॥ ८.०१९.०७ ॥
svagnayo vo agnibhiḥ syāma sūno sahasa ūrjāṃ pate | suvīrastvamasmayuḥ || 8.019.07 ||

Mandala : 8

Sukta : 19

Suktam :   7



प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ । त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥ ८.०१९.०८ ॥
praśaṃsamāno atithirna mitriyo'gnī ratho na vedyaḥ | tve kṣemāso api santi sādhavastvaṃ rājā rayīṇām || 8.019.08 ||

Mandala : 8

Sukta : 19

Suktam :   8



सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ । स धी॒भिर॑स्तु॒ सनि॑ता ॥ ८.०१९.०९ ॥
so addhā dāśvadhvaro'gne martaḥ subhaga sa praśaṃsyaḥ | sa dhībhirastu sanitā || 8.019.09 ||

Mandala : 8

Sukta : 19

Suktam :   9



यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते । सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तम् ॥ ८.०१९.१० ॥
yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate | so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam || 8.019.10 ||

Mandala : 8

Sukta : 19

Suktam :   10



यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः । ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥ ८.०१९.११ ॥
yasyāgnirvapurgṛhe stomaṃ cano dadhīta viśvavāryaḥ | havyā vā veviṣadviṣaḥ || 8.019.11 ||

Mandala : 8

Sukta : 19

Suktam :   11



विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ । अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥ ८.०१९.१२ ॥
viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu | avodevamuparimartyaṃ kṛdhi vaso vividuṣo vacaḥ || 8.019.12 ||

Mandala : 8

Sukta : 19

Suktam :   12



यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति । गि॒रा वा॑जि॒रशो॑चिषम् ॥ ८.०१९.१३ ॥
yo agniṃ havyadātibhirnamobhirvā sudakṣamāvivāsati | girā vājiraśociṣam || 8.019.13 ||

Mandala : 8

Sukta : 19

Suktam :   13



स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ । विश्वेत्स धी॒भिः सु॒भगो॒ जना॒ँ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥ ८.०१९.१४ ॥
samidhā yo niśitī dāśadaditiṃ dhāmabhirasya martyaḥ | viśvetsa dhībhiḥ subhago janāँ ati dyumnairudna iva tāriṣat || 8.019.14 ||

Mandala : 8

Sukta : 19

Suktam :   14



तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् । म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥ ८.०१९.१५ ॥
tadagne dyumnamā bhara yatsāsahatsadane kaṃ cidatriṇam | manyuṃ janasya dūḍhyaḥ || 8.019.15 ||

Mandala : 8

Sukta : 19

Suktam :   15



येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ । व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥ ८.०१९.१६ ॥
yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ | vayaṃ tatte śavasā gātuvittamā indratvotā vidhemahi || 8.019.16 ||

Mandala : 8

Sukta : 19

Suktam :   16



ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् । विप्रा॑सो देव सु॒क्रतु॑म् ॥ ८.०१९.१७ ॥
te ghedagne svādhyo3 ye tvā vipra nidadhire nṛcakṣasam | viprāso deva sukratum || 8.019.17 ||

Mandala : 8

Sukta : 19

Suktam :   17



त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि । त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥ ८.०१९.१८ ॥
ta idvediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi | ta idvājebhirjigyurmahaddhanaṃ ye tve kāmaṃ nyerire || 8.019.18 ||

Mandala : 8

Sukta : 19

Suktam :   18



भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ॥ ८.०१९.१९ ॥
bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ | bhadrā uta praśastayaḥ || 8.019.19 ||

Mandala : 8

Sukta : 19

Suktam :   19



भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ । अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥ ८.०१९.२० ॥
bhadraṃ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ | ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ || 8.019.20 ||

Mandala : 8

Sukta : 19

Suktam :   20



ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे । यजि॑ष्ठं हव्य॒वाह॑नम् ॥ ८.०१९.२१ ॥
īळ्e girā manurhitaṃ yaṃ devā dūtamaratiṃ nyerire | yajiṣṭhaṃ havyavāhanam || 8.019.21 ||

Mandala : 8

Sukta : 19

Suktam :   21



ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ । यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥ ८.०१९.२२ ॥
tigmajambhāya taruṇāya rājate prayo gāyasyagnaye | yaḥ piṃśate sūnṛtābhiḥ suvīryamagnirghṛtebhirāhutaḥ || 8.019.22 ||

Mandala : 8

Sukta : 19

Suktam :   22



यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च । असु॑र इव नि॒र्णिज॑म् ॥ ८.०१९.२३ ॥
yadī ghṛtebhirāhuto vāśīmagnirbharata uccāva ca | asura iva nirṇijam || 8.019.23 ||

Mandala : 8

Sukta : 19

Suktam :   23



यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑ । विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥ ८.०१९.२४ ॥
yo havyānyairayatā manurhito deva āsā sugandhinā | vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ || 8.019.24 ||

Mandala : 8

Sukta : 19

Suktam :   24



यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः । सह॑सः सूनवाहुत ॥ ८.०१९.२५ ॥
yadagne martyastvaṃ syāmahaṃ mitramaho amartyaḥ | sahasaḥ sūnavāhuta || 8.019.25 ||

Mandala : 8

Sukta : 19

Suktam :   25



न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य । न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥ ८.०१९.२६ ॥
na tvā rāsīyābhiśastaye vaso na pāpatvāya santya | na me stotāmatīvā na durhitaḥ syādagne na pāpayā || 8.019.26 ||

Mandala : 8

Sukta : 19

Suktam :   26



पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥ ८.०१९.२७ ॥
piturna putraḥ subhṛto duroṇa ā devāँ etu pra ṇo haviḥ || 8.019.27 ||

Mandala : 8

Sukta : 19

Suktam :   27



तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो । सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥ ८.०१९.२८ ॥
tavāhamagna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso | sadā devasya martyaḥ || 8.019.28 ||

Mandala : 8

Sukta : 19

Suktam :   28



तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः । त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥ ८.०१९.२९ ॥
tava kratvā saneyaṃ tava rātibhiragne tava praśastibhiḥ | tvāmidāhuḥ pramatiṃ vaso mamāgne harṣasva dātave || 8.019.29 ||

Mandala : 8

Sukta : 19

Suktam :   29



प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः । यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥ ८.०१९.३० ॥
pra so agne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ | yasya tvaṃ sakhyamāvaraḥ || 8.019.30 ||

Mandala : 8

Sukta : 19

Suktam :   30



तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे । त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥ ८.०१९.३१ ॥
tava drapso nīlavānvāśa ṛtviya indhānaḥ siṣṇavā dade | tvaṃ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi || 8.019.31 ||

Mandala : 8

Sukta : 19

Suktam :   31



तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्राजं॒ त्रास॑दस्यवम् ॥ ८.०१९.३२ ॥
tamāganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭimavase | samrājaṃ trāsadasyavam || 8.019.32 ||

Mandala : 8

Sukta : 19

Suktam :   32



यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व । विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ ८.०१९.३३ ॥
yasya te agne anye agnaya upakṣito vayā iva | vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan || 8.019.33 ||

Mandala : 8

Sukta : 19

Suktam :   33



यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् । म॒घोनां॒ विश्वे॑षां सुदानवः ॥ ८.०१९.३४ ॥
yamādityāso adruhaḥ pāraṃ nayatha martyam | maghonāṃ viśveṣāṃ sudānavaḥ || 8.019.34 ||

Mandala : 8

Sukta : 19

Suktam :   34



यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षय॑न्तं॒ मानु॑षा॒ँ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥ ८.०१९.३५ ॥
yūyaṃ rājānaḥ kaṃ ciccarṣaṇīsahaḥ kṣayantaṃ mānuṣāँ anu | vayaṃ te vo varuṇa mitrāryamansyāmedṛtasya rathyaḥ || 8.019.35 ||

Mandala : 8

Sukta : 19

Suktam :   35



अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् । मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥ ८.०१९.३६ ॥
adānme paurukutsyaḥ pañcāśataṃ trasadasyurvadhūnām | maṃhiṣṭho aryaḥ satpatiḥ || 8.019.36 ||

Mandala : 8

Sukta : 19

Suktam :   36



उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि । ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥ ८.०१९.३७ ॥
uta me prayiyorvayiyoḥ suvāstvā adhi tugvani | tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvadvasurdiyānāṃ patiḥ || 8.019.37 ||

Mandala : 8

Sukta : 19

Suktam :   37


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In