Rig Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः । स्थि॒रा चि॑न्नमयिष्णवः ॥ ८.०२०.०१ ॥
ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ | sthirā cinnamayiṣṇavaḥ || 8.020.01 ||

Mandala : 8

Sukta : 20

Suktam :   1



वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ । इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥ ८.०२०.०२ ॥
vīळ्upavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ | iṣā no adyā gatā puruspṛho yajñamā sobharīyavaḥ || 8.020.02 ||

Mandala : 8

Sukta : 20

Suktam :   2



वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् । विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥ ८.०२०.०३ ॥
vidmā hi rudriyāṇāṃ śuṣmamugraṃ marutāṃ śimīvatām | viṣṇoreṣasya mīळ्huṣām || 8.020.03 ||

Mandala : 8

Sukta : 20

Suktam :   3



वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी । प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥ ८.०२०.०४ ॥
vi dvīpāni pāpatantiṣṭhadducchunobhe yujanta rodasī | pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ || 8.020.04 ||

Mandala : 8

Sukta : 20

Suktam :   4



अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ । भूमि॒र्यामे॑षु रेजते ॥ ८.०२०.०५ ॥
acyutā cidvo ajmannā nānadati parvatāso vanaspatiḥ | bhūmiryāmeṣu rejate || 8.020.05 ||

Mandala : 8

Sukta : 20

Suktam :   5



अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् । यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥ ८.०२०.०६ ॥
amāya vo maruto yātave dyaurjihīta uttarā bṛhat | yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasaḥ || 8.020.06 ||

Mandala : 8

Sukta : 20

Suktam :   6



स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः । वह॑न्ते॒ अह्रु॑तप्सवः ॥ ८.०२०.०७ ॥
svadhāmanu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ | vahante ahrutapsavaḥ || 8.020.07 ||

Mandala : 8

Sukta : 20

Suktam :   7



गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ । गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ नः॒ स्पर॑से॒ नु ॥ ८.०२०.०८ ॥
gobhirvāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye | gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu || 8.020.08 ||

Mandala : 8

Sukta : 20

Suktam :   8



प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् । ह॒व्या वृष॑प्रयाव्णे ॥ ८.०२०.०९ ॥
prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam | havyā vṛṣaprayāvṇe || 8.020.09 ||

Mandala : 8

Sukta : 20

Suktam :   9



वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना । आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥ ८.०२०.१० ॥
vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā | ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata || 8.020.10 ||

Mandala : 8

Sukta : 20

Suktam :   10



स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ । दवि॑द्युतत्यृ॒ष्टयः॑ ॥ ८.०२०.११ ॥
samānamañjyeṣāṃ vi bhrājante rukmāso adhi bāhuṣu | davidyutatyṛṣṭayaḥ || 8.020.11 ||

Mandala : 8

Sukta : 20

Suktam :   11



त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे । स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥ ८.०२०.१२ ॥
ta ugrāso vṛṣaṇa ugrabāhavo nakiṣṭanūṣu yetire | sthirā dhanvānyāyudhā ratheṣu vo'nīkeṣvadhi śriyaḥ || 8.020.12 ||

Mandala : 8

Sukta : 20

Suktam :   12



येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे । वयो॒ न पित्र्यं॒ सहः॑ ॥ ८.०२०.१३ ॥
yeṣāmarṇo na sapratho nāma tveṣaṃ śaśvatāmekamidbhuje | vayo na pitryaṃ sahaḥ || 8.020.13 ||

Mandala : 8

Sukta : 20

Suktam :   13



तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् । अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥ ८.०२०.१४ ॥
tānvandasva marutastāँ upa stuhi teṣāṃ hi dhunīnām | arāṇāṃ na caramastadeṣāṃ dānā mahnā tadeṣām || 8.020.14 ||

Mandala : 8

Sukta : 20

Suktam :   14



सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु । यो वा॑ नू॒नमु॒तास॑ति ॥ ८.०२०.१५ ॥
subhagaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu | yo vā nūnamutāsati || 8.020.15 ||

Mandala : 8

Sukta : 20

Suktam :   15



यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ । अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥ ८.०२०.१६ ॥
yasya vā yūyaṃ prati vājino nara ā havyā vītaye gatha | abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat || 8.020.16 ||

Mandala : 8

Sukta : 20

Suktam :   16



यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धसः॑ । युवा॑न॒स्तथेद॑सत् ॥ ८.०२०.१७ ॥
yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ | yuvānastathedasat || 8.020.17 ||

Mandala : 8

Sukta : 20

Suktam :   17



ये चार्ह॑न्ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये । अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥ ८.०२०.१८ ॥
ye cārhanti marutaḥ sudānavaḥ smanmīळ्huṣaścaranti ye | ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam || 8.020.18 ||

Mandala : 8

Sukta : 20

Suktam :   18



यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा । गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥ ८.०२०.१९ ॥
yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāँ abhi sobhare girā | gāya gā iva carkṛṣat || 8.020.19 ||

Mandala : 8

Sukta : 20

Suktam :   19



सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु । वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥ ८.०२०.२० ॥
sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu | vṛṣṇaścandrānna suśravastamāngirā vandasva maruto aha || 8.020.20 ||

Mandala : 8

Sukta : 20

Suktam :   20



गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुतः॒ सब॑न्धवः । रि॒ह॒ते क॒कुभो॑ मि॒थः ॥ ८.०२०.२१ ॥
gāvaścidghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ | rihate kakubho mithaḥ || 8.020.21 ||

Mandala : 8

Sukta : 20

Suktam :   21



मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति । अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥ ८.०२०.२२ ॥
martaścidvo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati | adhi no gāta marutaḥ sadā hi va āpitvamasti nidhruvi || 8.020.22 ||

Mandala : 8

Sukta : 20

Suktam :   22



मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः । यू॒यं स॑खायः सप्तयः ॥ ८.०२०.२३ ॥
maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ | yūyaṃ sakhāyaḥ saptayaḥ || 8.020.23 ||

Mandala : 8

Sukta : 20

Suktam :   23



याभिः॒ सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् । मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥ ८.०२०.२४ ॥
yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathā krivim | mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ || 8.020.24 ||

Mandala : 8

Sukta : 20

Suktam :   24



यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः । यत्पर्व॑तेषु भेष॒जम् ॥ ८.०२०.२५ ॥
yatsindhau yadasiknyāṃ yatsamudreṣu marutaḥ subarhiṣaḥ | yatparvateṣu bheṣajam || 8.020.25 ||

Mandala : 8

Sukta : 20

Suktam :   25



विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत । क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥ ८.०२०.२६ ॥
viśvaṃ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata | kṣamā rapo maruta āturasya na iṣkartā vihrutaṃ punaḥ || 8.020.26 ||

Mandala : 8

Sukta : 20

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In