Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑ । वाजे॑ चि॒त्रं ह॑वामहे ॥ ८.०२१.०१ ॥
vayamu tvāmapūrvya sthūraṃ na kaccidbharanto'vasyavaḥ | vāje citraṃ havāmahe || 8.021.01 ||

Mandala : 8

Sukta : 21

Suktam :   1



उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् । त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥ ८.०२१.०२ ॥
upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat | tvāmiddhyavitāraṃ vavṛmahe sakhāya indra sānasim || 8.021.02 ||

Mandala : 8

Sukta : 21

Suktam :   2



आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते । सोमं॑ सोमपते पिब ॥ ८.०२१.०३ ॥
ā yāhīma indavo'śvapate gopata urvarāpate | somaṃ somapate piba || 8.021.03 ||

Mandala : 8

Sukta : 21

Suktam :   3



व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म । या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥ ८.०२१.०४ ॥
vayaṃ hi tvā bandhumantamabandhavo viprāsa indra yemima | yā te dhāmāni vṛṣabha tebhirā gahi viśvebhiḥ somapītaye || 8.021.04 ||

Mandala : 8

Sukta : 21

Suktam :   4



सीद॑न्तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे । अ॒भि त्वामि॑न्द्र नोनुमः ॥ ८.०२१.०५ ॥
sīdantaste vayo yathā gośrīte madhau madire vivakṣaṇe | abhi tvāmindra nonumaḥ || 8.021.05 ||

Mandala : 8

Sukta : 21

Suktam :   5



अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः । सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धियः॑ ॥ ८.०२१.०६ ॥
acchā ca tvainā namasā vadāmasi kiṃ muhuścidvi dīdhayaḥ | santi kāmāso harivo dadiṣṭvaṃ smo vayaṃ santi no dhiyaḥ || 8.021.06 ||

Mandala : 8

Sukta : 21

Suktam :   6



नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः । वि॒द्मा पु॒रा परी॑णसः ॥ ८.०२१.०७ ॥
nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ | vidmā purā parīṇasaḥ || 8.021.07 ||

Mandala : 8

Sukta : 21

Suktam :   7



वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे । उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥ ८.०२१.०८ ॥
vidmā sakhitvamuta śūra bhojya1mā te tā vajrinnīmahe | uto samasminnā śiśīhi no vaso vāje suśipra gomati || 8.021.08 ||

Mandala : 8

Sukta : 21

Suktam :   8



यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ ८.०२१.०९ ॥
yo na idamidaṃ purā pra vasya ānināya tamu vaḥ stuṣe | sakhāya indramūtaye || 8.021.09 ||

Mandala : 8

Sukta : 21

Suktam :   9



हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत । आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥ ८.०२१.१० ॥
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata | ā tu naḥ sa vayati gavyamaśvyaṃ stotṛbhyo maghavā śatam || 8.021.10 ||

Mandala : 8

Sukta : 21

Suktam :   10



त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि । सं॒स्थे जन॑स्य॒ गोम॑तः ॥ ८.०२१.११ ॥
tvayā ha svidyujā vayaṃ prati śvasantaṃ vṛṣabha bruvīmahi | saṃsthe janasya gomataḥ || 8.021.11 ||

Mandala : 8

Sukta : 21

Suktam :   11



जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ । नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिन्द्र॒ प्र णो॒ धियः॑ ॥ ८.०२१.१२ ॥
jayema kāre puruhūta kāriṇo'bhi tiṣṭhema dūḍhyaḥ | nṛbhirvṛtraṃ hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ || 8.021.12 ||

Mandala : 8

Sukta : 21

Suktam :   12



अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि । यु॒धेदा॑पि॒त्वमि॑च्छसे ॥ ८.०२१.१३ ॥
abhrātṛvyo anā tvamanāpirindra januṣā sanādasi | yudhedāpitvamicchase || 8.021.13 ||

Mandala : 8

Sukta : 21

Suktam :   13



नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्वः॑ । य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥ ८.०२१.१४ ॥
nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ | yadā kṛṇoṣi nadanuṃ samūhasyāditpiteva hūyase || 8.021.14 ||

Mandala : 8

Sukta : 21

Suktam :   14



मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः । नि ष॑दाम॒ सचा॑ सु॒ते ॥ ८.०२१.१५ ॥
mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ | ni ṣadāma sacā sute || 8.021.15 ||

Mandala : 8

Sukta : 21

Suktam :   15



मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते॑ गृहामहि । दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥ ८.०२१.१६ ॥
mā te godatra nirarāma rādhasa indra mā te gṛhāmahi | dṛळ्hā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe || 8.021.16 ||

Mandala : 8

Sukta : 21

Suktam :   16



इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ । त्वं वा॑ चित्र दा॒शुषे॑ ॥ ८.०२१.१७ ॥
indro vā ghediyanmaghaṃ sarasvatī vā subhagā dadirvasu | tvaṃ vā citra dāśuṣe || 8.021.17 ||

Mandala : 8

Sukta : 21

Suktam :   17



चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ । प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥ ८.०२१.१८ ॥
citra idrājā rājakā idanyake yake sarasvatīmanu | parjanya iva tatanaddhi vṛṣṭyā sahasramayutā dadat || 8.021.18 ||

Mandala : 8

Sukta : 21

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In