Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ । यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥ ८.०२२.०१ ॥
o tyamahva ā rathamadyā daṃsiṣṭhamūtaye | yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ || 8.022.01 ||

Mandala : 8

Sukta : 22

Suktam :   1



पू॒र्वा॒युषं॑ सु॒हवं॑ पुरु॒स्पृहं॑ भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् । स॒च॒नाव॑न्तं सुम॒तिभिः॑ सोभरे॒ विद्वे॑षसमने॒हस॑म् ॥ ८.०२२.०२ ॥
pūrvāyuṣaṃ suhavaṃ puruspṛhaṃ bhujyuṃ vājeṣu pūrvyam | sacanāvantaṃ sumatibhiḥ sobhare vidveṣasamanehasam || 8.022.02 ||

Mandala : 8

Sukta : 22

Suktam :   2



इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ । अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥ ८.०२२.०३ ॥
iha tyā purubhūtamā devā namobhiraśvinā | arvācīnā svavase karāmahe gantārā dāśuṣo gṛham || 8.022.03 ||

Mandala : 8

Sukta : 22

Suktam :   3



यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति । अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥ ८.०२२.०४ ॥
yuvo rathasya pari cakramīyata īrmānyadvāmiṣaṇyati | asmāँ acchā sumatirvāṃ śubhaspatī ā dhenuriva dhāvatu || 8.022.04 ||

Mandala : 8

Sukta : 22

Suktam :   4



रथो॒ यो वां॑ त्रिवन्धु॒रो हिर॑ण्याभीशुरश्विना । परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ॥ ८.०२२.०५ ॥
ratho yo vāṃ trivandhuro hiraṇyābhīśuraśvinā | pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā gatam || 8.022.05 ||

Mandala : 8

Sukta : 22

Suktam :   5



द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः । ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥ ८.०२२.०६ ॥
daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ | tā vāmadya sumatibhiḥ śubhaspatī aśvinā pra stuvīmahi || 8.022.06 ||

Mandala : 8

Sukta : 22

Suktam :   6



उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ । येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥ ८.०२२.०७ ॥
upa no vājinīvasū yātamṛtasya pathibhiḥ | yebhistṛkṣiṃ vṛṣaṇā trāsadasyavaṃ mahe kṣatrāya jinvathaḥ || 8.022.07 ||

Mandala : 8

Sukta : 22

Suktam :   7



अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू । आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥ ८.०२२.०८ ॥
ayaṃ vāmadribhiḥ sutaḥ somo narā vṛṣaṇvasū | ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe || 8.022.08 ||

Mandala : 8

Sukta : 22

Suktam :   8



आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे॑ हिर॒ण्यये॑ वृषण्वसू । यु॒ञ्जाथां॒ पीव॑री॒रिषः॑ ॥ ८.०२२.०९ ॥
ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū | yuñjāthāṃ pīvarīriṣaḥ || 8.022.09 ||

Mandala : 8

Sukta : 22

Suktam :   9



याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसम् । ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ॥ ८.०२२.१० ॥
yābhiḥ pakthamavatho yābhiradhriguṃ yābhirbabhruṃ vijoṣasam | tābhirno makṣū tūyamaśvinā gataṃ bhiṣajyataṃ yadāturam || 8.022.10 ||

Mandala : 8

Sukta : 22

Suktam :   10



यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो॑ अ॒श्विना॒ हवा॑महे । व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ॥ ८.०२२.११ ॥
yadadhrigāvo adhrigū idā cidahno aśvinā havāmahe | vayaṃ gīrbhirvipanyavaḥ || 8.022.11 ||

Mandala : 8

Sukta : 22

Suktam :   11



ताभि॒रा या॑तं वृष॒णोप॑ मे॒ हवं॑ वि॒श्वप्सुं॑ वि॒श्ववा॑र्यम् । इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं॑ वावृ॒धुस्ताभि॒रा ग॑तम् ॥ ८.०२२.१२ ॥
tābhirā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam | iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhustābhirā gatam || 8.022.12 ||

Mandala : 8

Sukta : 22

Suktam :   12



तावि॒दा चि॒दहा॑नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे । ता उ॒ नमो॑भिरीमहे ॥ ८.०२२.१३ ॥
tāvidā cidahānāṃ tāvaśvinā vandamāna upa bruve | tā u namobhirīmahe || 8.022.13 ||

Mandala : 8

Sukta : 22

Suktam :   13



ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम॑न्रु॒द्रव॑र्तनी । मा नो॒ मर्ता॑य रि॒पवे॑ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ॥ ८.०२२.१४ ॥
tāviddoṣā tā uṣasi śubhaspatī tā yāmanrudravartanī | mā no martāya ripave vājinīvasū paro rudrāvati khyatam || 8.022.14 ||

Mandala : 8

Sukta : 22

Suktam :   14



आ सुग्म्या॑य॒ सुग्म्यं॑ प्रा॒ता रथे॑ना॒श्विना॑ वा स॒क्षणी॑ । हु॒वे पि॒तेव॒ सोभ॑री ॥ ८.०२२.१५ ॥
ā sugmyāya sugmyaṃ prātā rathenāśvinā vā sakṣaṇī | huve piteva sobharī || 8.022.15 ||

Mandala : 8

Sukta : 22

Suktam :   15



मनो॑जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ । आ॒रात्ता॑च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ॥ ८.०२२.१६ ॥
manojavasā vṛṣaṇā madacyutā makṣuṃgamābhirūtibhiḥ | ārāttāccidbhūtamasme avase pūrvībhiḥ purubhojasā || 8.022.16 ||

Mandala : 8

Sukta : 22

Suktam :   16



आ नो॒ अश्वा॑वदश्विना व॒र्तिर्या॑सिष्टं मधुपातमा नरा । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥ ८.०२२.१७ ॥
ā no aśvāvadaśvinā vartiryāsiṣṭaṃ madhupātamā narā | gomaddasrā hiraṇyavat || 8.022.17 ||

Mandala : 8

Sukta : 22

Suktam :   17



सु॒प्रा॒व॒र्गं सु॒वीर्यं॑ सु॒ष्ठु वार्य॒मना॑धृष्टं रक्ष॒स्विना॑ । अ॒स्मिन्ना वा॑मा॒याने॑ वाजिनीवसू॒ विश्वा॑ वा॒मानि॑ धीमहि ॥ ८.०२२.१८ ॥
suprāvargaṃ suvīryaṃ suṣṭhu vāryamanādhṛṣṭaṃ rakṣasvinā | asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi || 8.022.18 ||

Mandala : 8

Sukta : 22

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In