Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् । च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥ ८.०२३.०१ ॥
īळ्iṣvā hi pratīvyaṃ1 yajasva jātavedasam | cariṣṇudhūmamagṛbhītaśociṣam || 8.023.01 ||

Mandala : 8

Sukta : 23

Suktam :   1



दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा । उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥ ८.०२३.०२ ॥
dāmānaṃ viśvacarṣaṇe'gniṃ viśvamano girā | uta stuṣe viṣpardhaso rathānām || 8.023.02 ||

Mandala : 8

Sukta : 23

Suktam :   2



येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ । उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥ ८.०२३.०३ ॥
yeṣāmābādha ṛgmiya iṣaḥ pṛkṣaśca nigrabhe | upavidā vahnirvindate vasu || 8.023.03 ||

Mandala : 8

Sukta : 23

Suktam :   3



उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् । तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥ ८.०२३.०४ ॥
udasya śocirasthāddīdiyuṣo vya1jaram | tapurjambhasya sudyuto gaṇaśriyaḥ || 8.023.04 ||

Mandala : 8

Sukta : 23

Suktam :   4



उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा । अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥ ८.०२३.०५ ॥
udu tiṣṭha svadhvara stavāno devyā kṛpā | abhikhyā bhāsā bṛhatā śuśukvaniḥ || 8.023.05 ||

Mandala : 8

Sukta : 23

Suktam :   5



अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् । यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥ ८.०२३.०६ ॥
agne yāhi suśastibhirhavyā juhvāna ānuṣak | yathā dūto babhūtha havyavāhanaḥ || 8.023.06 ||

Mandala : 8

Sukta : 23

Suktam :   6



अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम् । तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥ ८.०२३.०७ ॥
agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām | tamayā vācā gṛṇe tamu vaḥ stuṣe || 8.023.07 ||

Mandala : 8

Sukta : 23

Suktam :   7



य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत् । मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥ ८.०२३.०८ ॥
yajñebhiradbhutakratuṃ yaṃ kṛpā sūdayanta it | mitraṃ na jane sudhitamṛtāvani || 8.023.08 ||

Mandala : 8

Sukta : 23

Suktam :   8



ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा । उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥ ८.०२३.०९ ॥
ṛtāvānamṛtāyavo yajñasya sādhanaṃ girā | upo enaṃ jujuṣurnamasaspade || 8.023.09 ||

Mandala : 8

Sukta : 23

Suktam :   9



अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यतः॑ । होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥ ८.०२३.१० ॥
acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ | hotā yo asti vikṣvā yaśastamaḥ || 8.023.10 ||

Mandala : 8

Sukta : 23

Suktam :   10



अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः । अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥ ८.०२३.११ ॥
agne tava tye ajarendhānāso bṛhadbhāḥ | aśvā iva vṛṣaṇastaviṣīyavaḥ || 8.023.11 ||

Mandala : 8

Sukta : 23

Suktam :   11



स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म् । प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥ ८.०२३.१२ ॥
sa tvaṃ na ūrjāṃ pate rayiṃ rāsva suvīryam | prāva nastoke tanaye samatsvā || 8.023.12 ||

Mandala : 8

Sukta : 23

Suktam :   12



यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि । विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥ ८.०२३.१३ ॥
yadvā u viśpatiḥ śitaḥ suprīto manuṣo viśi | viśvedagniḥ prati rakṣāṃsi sedhati || 8.023.13 ||

Mandala : 8

Sukta : 23

Suktam :   13



श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते । नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥ ८.०२३.१४ ॥
śruṣṭyagne navasya me stomasya vīra viśpate | ni māyinastapuṣā rakṣaso daha || 8.023.14 ||

Mandala : 8

Sukta : 23

Suktam :   14



न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ । यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥ ८.०२३.१५ ॥
na tasya māyayā cana ripurīśīta martyaḥ | yo agnaye dadāśa havyadātibhiḥ || 8.023.15 ||

Mandala : 8

Sukta : 23

Suktam :   15



व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ । म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥ ८.०२३.१६ ॥
vyaśvastvā vasuvidamukṣaṇyuraprīṇādṛṣiḥ | maho rāye tamu tvā samidhīmahi || 8.023.16 ||

Mandala : 8

Sukta : 23

Suktam :   16



उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् । आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम् ॥ ८.०२३.१७ ॥
uśanā kāvyastvā ni hotāramasādayat | āyajiṃ tvā manave jātavedasam || 8.023.17 ||

Mandala : 8

Sukta : 23

Suktam :   17



विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त । श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥ ८.०२३.१८ ॥
viśve hi tvā sajoṣaso devāso dūtamakrata | śruṣṭī deva prathamo yajñiyo bhuvaḥ || 8.023.18 ||

Mandala : 8

Sukta : 23

Suktam :   18



इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ । पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम् ॥ ८.०२३.१९ ॥
imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ | pāvakaṃ kṛṣṇavartaniṃ vihāyasam || 8.023.19 ||

Mandala : 8

Sukta : 23

Suktam :   19



तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम् । वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म् ॥ ८.०२३.२० ॥
taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam | viśāmagnimajaraṃ pratnamīḍyam || 8.023.20 ||

Mandala : 8

Sukta : 23

Suktam :   20



यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् । भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥ ८.०२३.२१ ॥
yo asmai havyadātibhirāhutiṃ marto'vidhat | bhūri poṣaṃ sa dhatte vīravadyaśaḥ || 8.023.21 ||

Mandala : 8

Sukta : 23

Suktam :   21



प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् । प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥ ८.०२३.२२ ॥
prathamaṃ jātavedasamagniṃ yajñeṣu pūrvyam | prati srugeti namasā haviṣmatī || 8.023.22 ||

Mandala : 8

Sukta : 23

Suktam :   22



आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् । मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥ ८.०२३.२३ ॥
ābhirvidhemāgnaye jyeṣṭhābhirvyaśvavat | maṃhiṣṭhābhirmatibhiḥ śukraśociṣe || 8.023.23 ||

Mandala : 8

Sukta : 23

Suktam :   23



नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् । ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥ ८.०२३.२४ ॥
nūnamarca vihāyase stomebhiḥ sthūrayūpavat | ṛṣe vaiyaśva damyāyāgnaye || 8.023.24 ||

Mandala : 8

Sukta : 23

Suktam :   24



अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम् । विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥ ८.०२३.२५ ॥
atithiṃ mānuṣāṇāṃ sūnuṃ vanaspatīnām | viprā agnimavase pratnamīळte || 8.023.25 ||

Mandala : 8

Sukta : 23

Suktam :   25



म॒हो विश्वा॑ँ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा । अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥ ८.०२३.२६ ॥
maho viśvāँ abhi ṣato3'bhi havyāni mānuṣā | agne ni ṣatsi namasādhi barhiṣi || 8.023.26 ||

Mandala : 8

Sukta : 23

Suktam :   26



वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ । सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥ ८.०२३.२७ ॥
vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ | suvīryasya prajāvato yaśasvataḥ || 8.023.27 ||

Mandala : 8

Sukta : 23

Suktam :   27



त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय । सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥ ८.०२३.२८ ॥
tvaṃ varo suṣāmṇe'gne janāya codaya | sadā vaso rātiṃ yaviṣṭha śaśvate || 8.023.28 ||

Mandala : 8

Sukta : 23

Suktam :   28



त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ । म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥ ८.०२३.२९ ॥
tvaṃ hi supratūrasi tvaṃ no gomatīriṣaḥ | maho rāyaḥ sātimagne apā vṛdhi || 8.023.29 ||

Mandala : 8

Sukta : 23

Suktam :   29



अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह । ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥ ८.०२३.३० ॥
agne tvaṃ yaśā asyā mitrāvaruṇā vaha | ṛtāvānā samrājā pūtadakṣasā || 8.023.30 ||

Mandala : 8

Sukta : 23

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In