Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ । स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥ ८.०२४.०१ ॥
sakhāya ā śiṣāmahi brahmendrāya vajriṇe | stuṣa ū ṣu vo nṛtamāya dhṛṣṇave || 8.024.01 ||

Mandala : 8

Sukta : 24

Suktam :   1



शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा । म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥ ८.०२४.०२ ॥
śavasā hyasi śruto vṛtrahatyena vṛtrahā | maghairmaghono ati śūra dāśasi || 8.024.02 ||

Mandala : 8

Sukta : 24

Suktam :   2



स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥ ८.०२४.०३ ॥
sa naḥ stavāna ā bhara rayiṃ citraśravastamam | nireke cidyo harivo vasurdadiḥ || 8.024.03 ||

Mandala : 8

Sukta : 24

Suktam :   3



आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् । धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥ ८.०२४.०४ ॥
ā nirekamuta priyamindra darṣi janānām | dhṛṣatā dhṛṣṇo stavamāna ā bhara || 8.024.04 ||

Mandala : 8

Sukta : 24

Suktam :   4



न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुरः॑ । न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥ ८.०२४.०५ ॥
na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ | na paribādho harivo gaviṣṭiṣu || 8.024.05 ||

Mandala : 8

Sukta : 24

Suktam :   5



आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः । आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥ ८.०२४.०६ ॥
ā tvā gobhiriva vrajaṃ gīrbhirṛṇomyadrivaḥ | ā smā kāmaṃ jariturā manaḥ pṛṇa || 8.024.06 ||

Mandala : 8

Sukta : 24

Suktam :   6



विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम । उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥ ८.०२४.०७ ॥
viśvāni viśvamanaso dhiyā no vṛtrahantama | ugra praṇetaradhi ṣū vaso gahi || 8.024.07 ||

Mandala : 8

Sukta : 24

Suktam :   7



व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः । वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥ ८.०२४.०८ ॥
vayaṃ te asya vṛtrahanvidyāma śūra navyasaḥ | vasoḥ spārhasya puruhūta rādhasaḥ || 8.024.08 ||

Mandala : 8

Sukta : 24

Suktam :   8



इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ । अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥ ८.०२४.०९ ॥
indra yathā hyasti te'parītaṃ nṛto śavaḥ | amṛktā rātiḥ puruhūta dāśuṣe || 8.024.09 ||

Mandala : 8

Sukta : 24

Suktam :   9



आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से । दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥ ८.०२४.१० ॥
ā vṛṣasva mahāmaha mahe nṛtama rādhase | dṛळ्haściddṛhya maghavanmaghattaye || 8.024.10 ||

Mandala : 8

Sukta : 24

Suktam :   10



नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥ ८.०२४.११ ॥
nū anyatrā cidadrivastvanno jagmurāśasaḥ | maghavañchagdhi tava tanna ūtibhiḥ || 8.024.11 ||

Mandala : 8

Sukta : 24

Suktam :   11



न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से । रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥ ८.०२४.१२ ॥
nahya1ṅga nṛto tvadanyaṃ vindāmi rādhase | rāye dyumnāya śavase ca girvaṇaḥ || 8.024.12 ||

Mandala : 8

Sukta : 24

Suktam :   12



एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ । प्र राध॑सा चोदयाते महित्व॒ना ॥ ८.०२४.१३ ॥
endumindrāya siñcata pibāti somyaṃ madhu | pra rādhasā codayāte mahitvanā || 8.024.13 ||

Mandala : 8

Sukta : 24

Suktam :   13



उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् । नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥ ८.०२४.१४ ॥
upo harīṇāṃ patiṃ dakṣaṃ pṛñcantamabravam | nūnaṃ śrudhi stuvato aśvyasya || 8.024.14 ||

Mandala : 8

Sukta : 24

Suktam :   14



न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् । नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥ ८.०२४.१५ ॥
nahya1ṅga purā cana jajñe vīratarastvat | nakī rāyā naivathā na bhandanā || 8.024.15 ||

Mandala : 8

Sukta : 24

Suktam :   15



एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः । ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥ ८.०२४.१६ ॥
edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ | evā hi vīraḥ stavate sadāvṛdhaḥ || 8.024.16 ||

Mandala : 8

Sukta : 24

Suktam :   16



इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् । उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥ ८.०२४.१७ ॥
indra sthātarharīṇāṃ nakiṣṭe pūrvyastutim | udānaṃśa śavasā na bhandanā || 8.024.17 ||

Mandala : 8

Sukta : 24

Suktam :   17



तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ । अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥ ८.०२४.१८ ॥
taṃ vo vājānāṃ patimahūmahi śravasyavaḥ | aprāyubhiryajñebhirvāvṛdhenyam || 8.024.18 ||

Mandala : 8

Sukta : 24

Suktam :   18



एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म् । कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥ ८.०२४.१९ ॥
eto nvindraṃ stavāma sakhāyaḥ stomyaṃ naram | kṛṣṭīryo viśvā abhyastyeka it || 8.024.19 ||

Mandala : 8

Sukta : 24

Suktam :   19



अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ । घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥ ८.०२४.२० ॥
agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ | ghṛtātsvādīyo madhunaśca vocata || 8.024.20 ||

Mandala : 8

Sukta : 24

Suktam :   20



यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे । ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥ ८.०२४.२१ ॥
yasyāmitāni vīryā3 na rādhaḥ paryetave | jyotirna viśvamabhyasti dakṣiṇā || 8.024.21 ||

Mandala : 8

Sukta : 24

Suktam :   21



स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् । अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥ ८.०२४.२२ ॥
stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam | aryo gayaṃ maṃhamānaṃ vi dāśuṣe || 8.024.22 ||

Mandala : 8

Sukta : 24

Suktam :   22



ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् । सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥ ८.०२४.२३ ॥
evā nūnamupa stuhi vaiyaśva daśamaṃ navam | suvidvāṃsaṃ carkṛtyaṃ caraṇīnām || 8.024.23 ||

Mandala : 8

Sukta : 24

Suktam :   23



वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् । अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥ ८.०२४.२४ ॥
vetthā hi nirṛtīnāṃ vajrahasta parivṛjam | aharahaḥ śundhyuḥ paripadāmiva || 8.024.24 ||

Mandala : 8

Sukta : 24

Suktam :   24



तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने । द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥ ८.०२४.२५ ॥
tadindrāva ā bhara yenā daṃsiṣṭha kṛtvane | dvitā kutsāya śiśnatho ni codaya || 8.024.25 ||

Mandala : 8

Sukta : 24

Suktam :   25



तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से । स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥ ८.०२४.२६ ॥
tamu tvā nūnamīmahe navyaṃ daṃsiṣṭha sanyase | sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ || 8.024.26 ||

Mandala : 8

Sukta : 24

Suktam :   26



य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु । वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥ ८.०२४.२७ ॥
ya ṛkṣādaṃhaso mucadyo vāryātsapta sindhuṣu | vadhardāsasya tuvinṛmṇa nīnamaḥ || 8.024.27 ||

Mandala : 8

Sukta : 24

Suktam :   27



यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् । व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥ ८.०२४.२८ ॥
yathā varo suṣāmṇe sanibhya āvaho rayim | vyaśvebhyaḥ subhage vājinīvati || 8.024.28 ||

Mandala : 8

Sukta : 24

Suktam :   28



आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ । स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥ ८.०२४.२९ ॥
ā nāryasya dakṣiṇā vyaśvāँ etu sominaḥ | sthūraṃ ca rādhaḥ śatavatsahasravat || 8.024.29 ||

Mandala : 8

Sukta : 24

Suktam :   29



यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते । ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥ ८.०२४.३० ॥
yattvā pṛcchādījānaḥ kuhayā kuhayākṛte | eṣo apaśrito valo gomatīmava tiṣṭhati || 8.024.30 ||

Mandala : 8

Sukta : 24

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In