Rig Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ । अतू॑र्तदक्षा वृषणा वृषण्वसू ॥ ८.०२६.०१ ॥
yuvoru ṣū rathaṃ huve sadhastutyāya sūriṣu | atūrtadakṣā vṛṣaṇā vṛṣaṇvasū || 8.026.01 ||

Mandala : 8

Sukta : 26

Suktam :   1



यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या । अवो॑भिर्याथो वृषणा वृषण्वसू ॥ ८.०२६.०२ ॥
yuvaṃ varo suṣāmṇe mahe tane nāsatyā | avobhiryātho vṛṣaṇā vṛṣaṇvasū || 8.026.02 ||

Mandala : 8

Sukta : 26

Suktam :   2



ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू । पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥ ८.०२६.०३ ॥
tā vāmadya havāmahe havyebhirvājinīvasū | pūrvīriṣa iṣayantāvati kṣapaḥ || 8.026.03 ||

Mandala : 8

Sukta : 26

Suktam :   3



आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा । उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥ ८.०२६.०४ ॥
ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā | upa stomānturasya darśathaḥ śriye || 8.026.04 ||

Mandala : 8

Sukta : 26

Suktam :   4



जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू । यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥ ८.०२६.०५ ॥
juhurāṇā cidaśvinā manyethāṃ vṛṣaṇvasū | yuvaṃ hi rudrā parṣatho ati dviṣaḥ || 8.026.05 ||

Mandala : 8

Sukta : 26

Suktam :   5



द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः । धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥ ८.०२६.०६ ॥
dasrā hi viśvamānuṣaṅmakṣūbhiḥ paridīyathaḥ | dhiyaṃjinvā madhuvarṇā śubhaspatī || 8.026.06 ||

Mandala : 8

Sukta : 26

Suktam :   6



उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह । म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥ ८.०२६.०७ ॥
upa no yātamaśvinā rāyā viśvapuṣā saha | maghavānā suvīrāvanapacyutā || 8.026.07 ||

Mandala : 8

Sukta : 26

Suktam :   7



आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिन्द्र॑नासत्या गतम् । दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥ ८.०२६.०८ ॥
ā me asya pratīvya1mindranāsatyā gatam | devā devebhiradya sacanastamā || 8.026.08 ||

Mandala : 8

Sukta : 26

Suktam :   8



व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् । सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥ ८.०२६.०९ ॥
vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat | sumatibhirupa viprāvihā gatam || 8.026.09 ||

Mandala : 8

Sukta : 26

Suktam :   9



अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् । नेदी॑यसः कूळयातः प॒णीँरु॒त ॥ ८.०२६.१० ॥
aśvinā svṛṣe stuhi kuvitte śravato havam | nedīyasaḥ kūळyātaḥ paṇīँruta || 8.026.10 ||

Mandala : 8

Sukta : 26

Suktam :   10



वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः । स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥ ८.०२६.११ ॥
vaiyaśvasya śrutaṃ naroto me asya vedathaḥ | sajoṣasā varuṇo mitro aryamā || 8.026.11 ||

Mandala : 8

Sukta : 26

Suktam :   11



यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ । अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥ ८.०२६.१२ ॥
yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ | aharaharvṛṣaṇa mahyaṃ śikṣatam || 8.026.12 ||

Mandala : 8

Sukta : 26

Suktam :   12



यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व । स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥ ८.०२६.१३ ॥
yo vāṃ yajñebhirāvṛto'dhivastrā vadhūriva | saparyantā śubhe cakrāte aśvinā || 8.026.13 ||

Mandala : 8

Sukta : 26

Suktam :   13



यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् । व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥ ८.०२६.१४ ॥
yo vāmuruvyacastamaṃ ciketati nṛpāyyam | vartiraśvinā pari yātamasmayū || 8.026.14 ||

Mandala : 8

Sukta : 26

Suktam :   14



अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य॑म् । वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥ ८.०२६.१५ ॥
asmabhyaṃ su vṛṣaṇvasū yātaṃ vartirnṛpāyyam | viṣudruheva yajñamūhathurgirā || 8.026.15 ||

Mandala : 8

Sukta : 26

Suktam :   15



वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा । यु॒वाभ्यां॑ भूत्वश्विना ॥ ८.०२६.१६ ॥
vāhiṣṭho vāṃ havānāṃ stomo dūto huvannarā | yuvābhyāṃ bhūtvaśvinā || 8.026.16 ||

Mandala : 8

Sukta : 26

Suktam :   16



यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे । श्रु॒तमिन्मे॑ अमर्त्या ॥ ८.०२६.१७ ॥
yadado divo arṇava iṣo vā madatho gṛhe | śrutaminme amartyā || 8.026.17 ||

Mandala : 8

Sukta : 26

Suktam :   17



उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् । सिन्धु॒र्हिर॑ण्यवर्तनिः ॥ ८.०२६.१८ ॥
uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām | sindhurhiraṇyavartaniḥ || 8.026.18 ||

Mandala : 8

Sukta : 26

Suktam :   18



स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या । वहे॑थे शुभ्रयावाना ॥ ८.०२६.१९ ॥
smadetayā sukīrtyāśvinā śvetayā dhiyā | vahethe śubhrayāvānā || 8.026.19 ||

Mandala : 8

Sukta : 26

Suktam :   19



यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो । आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥ ८.०२६.२० ॥
yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso | ānno vāyo madhu pibāsmākaṃ savanā gahi || 8.026.20 ||

Mandala : 8

Sukta : 26

Suktam :   20



तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवां॒स्या वृ॑णीमहे ॥ ८.०२६.२१ ॥
tava vāyavṛtaspate tvaṣṭurjāmātaradbhuta | avāṃsyā vṛṇīmahe || 8.026.21 ||

Mandala : 8

Sukta : 26

Suktam :   21



त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे । सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः ॥ ८.०२६.२२ ॥
tvaṣṭurjāmātaraṃ vayamīśānaṃ rāya īmahe | sutāvanto vāyuṃ dyumnā janāsaḥ || 8.026.22 ||

Mandala : 8

Sukta : 26

Suktam :   22



वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म् । वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥ ८.०२६.२३ ॥
vāyo yāhi śivā divo vahasvā su svaśvyam | vahasva mahaḥ pṛthupakṣasā rathe || 8.026.23 ||

Mandala : 8

Sukta : 26

Suktam :   23



त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ । ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥ ८.०२६.२४ ॥
tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe | grāvāṇaṃ nāśvapṛṣṭhaṃ maṃhanā || 8.026.24 ||

Mandala : 8

Sukta : 26

Suktam :   24



स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः । कृ॒धि वाजा॑ँ अ॒पो धियः॑ ॥ ८.०२६.२५ ॥
sa tvaṃ no deva manasā vāyo mandāno agriyaḥ | kṛdhi vājāँ apo dhiyaḥ || 8.026.25 ||

Mandala : 8

Sukta : 26

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In