Rig Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥ ८.०२७.०१ ॥
agnirukthe purohito grāvāṇo barhiradhvare | ṛcā yāmi maruto brahmaṇaspatiṃ devāँ avo vareṇyam || 8.027.01 ||

Mandala : 8

Sukta : 27

Suktam :   1



आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥ ८.०२७.०२ ॥
ā paśuṃ gāsi pṛthivīṃ vanaspatīnuṣāsā naktamoṣadhīḥ | viśve ca no vasavo viśvavedaso dhīnāṃ bhūta prāvitāraḥ || 8.027.02 ||

Mandala : 8

Sukta : 27

Suktam :   2



प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः । आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥ ८.०२७.०३ ॥
pra sū na etvadhvaro3'gnā deveṣu pūrvyaḥ | ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu || 8.027.03 ||

Mandala : 8

Sukta : 27

Suktam :   3



विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥ ८.०२७.०४ ॥
viśve hi ṣmā manave viśvavedaso bhuvanvṛdhe riśādasaḥ | ariṣṭebhiḥ pāyubhirviśvavedaso yantā no'vṛkaṃ chardiḥ || 8.027.04 ||

Mandala : 8

Sukta : 27

Suktam :   4



आ नो॑ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे॑ स॒जोष॑सः । ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये॑ महि ॥ ८.०२७.०५ ॥
ā no adya samanaso gantā viśve sajoṣasaḥ | ṛcā girā maruto devyadite sadane pastye mahi || 8.027.05 ||

Mandala : 8

Sukta : 27

Suktam :   5



अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ । आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ॥ ८.०२७.०६ ॥
abhi priyā maruto yā vo aśvyā havyā mitra prayāthana | ā barhirindro varuṇasturā nara ādityāsaḥ sadantu naḥ || 8.027.06 ||

Mandala : 8

Sukta : 27

Suktam :   6



व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् । सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥ ८.०२७.०७ ॥
vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak | sutasomāso varuṇa havāmahe manuṣvadiddhāgnayaḥ || 8.027.07 ||

Mandala : 8

Sukta : 27

Suktam :   7



आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या । इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥ ८.०२७.०८ ॥
ā pra yāta maruto viṣṇo aśvinā pūṣanmākīnayā dhiyā | indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā gṛṇe || 8.027.08 ||

Mandala : 8

Sukta : 27

Suktam :   8



वि नो॑ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत । न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू॑थमाद॒धर्ष॑ति ॥ ८.०२७.०९ ॥
vi no devāso adruho'cchidraṃ śarma yacchata | na yaddūrādvasavo nū cidantito varūthamādadharṣati || 8.027.09 ||

Mandala : 8

Sukta : 27

Suktam :   9



अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् । प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ॥ ८.०२७.१० ॥
asti hi vaḥ sajātyaṃ riśādaso devāso astyāpyam | pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase || 8.027.10 ||

Mandala : 8

Sukta : 27

Suktam :   10



इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ । उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥ ८.०२७.११ ॥
idā hi va upastutimidā vāmasya bhaktaye | upa vo viśvavedaso namasyurāँ asṛkṣyanyāmiva || 8.027.11 ||

Mandala : 8

Sukta : 27

Suktam :   11



उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः । नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥ ८.०२७.१२ ॥
udu ṣya vaḥ savitā supraṇītayo'sthādūrdhvo vareṇyaḥ | ni dvipādaścatuṣpādo arthino'viśranpatayiṣṇavaḥ || 8.027.12 ||

Mandala : 8

Sukta : 27

Suktam :   12



दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये । दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥ ८.०२७.१३ ॥
devaṃdevaṃ vo'vase devaṃdevamabhiṣṭaye | devaṃdevaṃ huvema vājasātaye gṛṇanto devyā dhiyā || 8.027.13 ||

Mandala : 8

Sukta : 27

Suktam :   13



दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः । ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥ ८.०२७.१४ ॥
devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ | te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ || 8.027.14 ||

Mandala : 8

Sukta : 27

Suktam :   14



प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् । न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥ ८.०२७.१५ ॥
pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām | na taṃ dhūrtirvaruṇa mitra martyaṃ yo vo dhāmabhyo'vidhat || 8.027.15 ||

Mandala : 8

Sukta : 27

Suktam :   15



प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति । प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ॥ ८.०२७.१६ ॥
pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati | pra prajābhirjāyate dharmaṇasparyariṣṭaḥ sarva edhate || 8.027.16 ||

Mandala : 8

Sukta : 27

Suktam :   16



ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः । अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥ ८.०२७.१७ ॥
ṛte sa vindate yudhaḥ sugebhiryātyadhvanaḥ | aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ || 8.027.17 ||

Mandala : 8

Sukta : 27

Suktam :   17



अज्रे॑ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् । ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे॑धन्ती॒ वि न॑श्यतु ॥ ८.०२७.१८ ॥
ajre cidasmai kṛṇuthā nyañcanaṃ durge cidā susaraṇam | eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu || 8.027.18 ||

Mandala : 8

Sukta : 27

Suktam :   18



यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध । यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा॑ म॒ध्यंदि॑ने दि॒वः ॥ ८.०२७.१९ ॥
yadadya sūrya udyati priyakṣatrā ṛtaṃ dadha | yannimruci prabudhi viśvavedaso yadvā madhyaṃdine divaḥ || 8.027.19 ||

Mandala : 8

Sukta : 27

Suktam :   19



यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ । व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥ ८.०२७.२० ॥
yadvābhipitve asurā ṛtaṃ yate chardiryema vi dāśuṣe | vayaṃ tadvo vasavo viśvavedasa upa stheyāma madhya ā || 8.027.20 ||

Mandala : 8

Sukta : 27

Suktam :   20



यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ । वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा॑नाय॒ प्रचे॑तसे ॥ ८.०२७.२१ ॥
yadadya sūra udite yanmadhyaṃdina ātuci | vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase || 8.027.21 ||

Mandala : 8

Sukta : 27

Suktam :   21



व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् । अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥ ८.०२७.२२ ॥
vayaṃ tadvaḥ samrāja ā vṛṇīmahe putro na bahupāyyam | aśyāma tadādityā juhvato haviryena vasyo'naśāmahai || 8.027.22 ||

Mandala : 8

Sukta : 27

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In