Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥ ८.०२९.०१योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥ ८.०२९.०२292 ॥
babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam || 8.029.01yonimeka ā sasāda dyotano'ntardeveṣu medhiraḥ || 8.029.02292 ||

Mandala : 8

Sukta : 29

Suktam :   1



वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥ ८.०२९.०३वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥ ८.०२९.०४294 ॥
vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruviḥ || 8.029.03vajrameko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate || 8.029.04294 ||

Mandala : 8

Sukta : 29

Suktam :   2



ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥ ८.०२९.०५प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम् ॥ ८.०२९.०६296 ॥
tigmameko bibharti hasta āyudhaṃ śucirugro jalāṣabheṣajaḥ || 8.029.05patha ekaḥ pīpāya taskaro yathāँ eṣa veda nidhīnām || 8.029.06296 ||

Mandala : 8

Sukta : 29

Suktam :   3



त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥ ८.०२९.०७विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥ ८.०२९.०८298 ॥
trīṇyeka urugāyo vi cakrame yatra devāso madanti || 8.029.07vibhirdvā carata ekayā saha pra pravāseva vasataḥ || 8.029.08298 ||

Mandala : 8

Sukta : 29

Suktam :   4



सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥ ८.०२९.०९अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥ ८.०२९.१०2910 ॥
sado dvā cakrāte upamā divi samrājā sarpirāsutī || 8.029.09arcanta eke mahi sāma manvata tena sūryamarocayan || 8.029.102910 ||

Mandala : 8

Sukta : 29

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In