Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः । आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धियः॑ ॥ ८.००३.०१ ॥
pibā sutasya rasino matsvā na indra gomataḥ | āpirno bodhi sadhamādyo vṛdhe3'smāँ avantu te dhiyaḥ || 8.003.01 ||

Mandala : 8

Sukta : 3

Suktam :   1



भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये । अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥ ८.००३.०२ ॥
bhūyāma te sumatau vājino vayaṃ mā naḥ starabhimātaye | asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya || 8.003.02 ||

Mandala : 8

Sukta : 3

Suktam :   2



इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ । पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥ ८.००३.०३ ॥
imā u tvā purūvaso giro vardhantu yā mama | pāvakavarṇāḥ śucayo vipaścito'bhi stomairanūṣata || 8.003.03 ||

Mandala : 8

Sukta : 3

Suktam :   3



अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥ ८.००३.०४ ॥
ayaṃ sahasramṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe | satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye || 8.003.04 ||

Mandala : 8

Sukta : 3

Suktam :   4



इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे । इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥ ८.००३.०५ ॥
indramiddevatātaya indraṃ prayatyadhvare | indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye || 8.003.05 ||

Mandala : 8

Sukta : 3

Suktam :   5



इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् । इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥ ८.००३.०६ ॥
indro mahnā rodasī paprathacchava indraḥ sūryamarocayat | indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ || 8.003.06 ||

Mandala : 8

Sukta : 3

Suktam :   6



अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ । स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥ ८.००३.०७ ॥
abhi tvā pūrvapītaya indra stomebhirāyavaḥ | samīcīnāsa ṛbhavaḥ samasvaranrudrā gṛṇanta pūrvyam || 8.003.07 ||

Mandala : 8

Sukta : 3

Suktam :   7



अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥ ८.००३.०८ ॥
asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi | adyā tamasya mahimānamāyavo'nu ṣṭuvanti pūrvathā || 8.003.08 ||

Mandala : 8

Sukta : 3

Suktam :   8



तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये । येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥ ८.००३.०९ ॥
tattvā yāmi suvīryaṃ tadbrahma pūrvacittaye | yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha || 8.003.09 ||

Mandala : 8

Sukta : 3

Suktam :   9



येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑ । स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥ ८.००३.१० ॥
yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ | sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade || 8.003.10 ||

Mandala : 8

Sukta : 3

Suktam :   10



श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् । श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥ ८.००३.११ ॥
śagdhī na indra yattvā rayiṃ yāmi suvīryam | śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya || 8.003.11 ||

Mandala : 8

Sukta : 3

Suktam :   11



श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः । श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व॑र्णरम् ॥ ८.००३.१२ ॥
śagdhī no asya yaddha pauramāvitha dhiya indra siṣāsataḥ | śagdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra prāvaḥ svarṇaram || 8.003.12 ||

Mandala : 8

Sukta : 3

Suktam :   12



कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ । न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥ ८.००३.१३ ॥
kannavyo atasīnāṃ turo gṛṇīta martyaḥ | nahī nvasya mahimānamindriyaṃ svargṛṇanta ānaśuḥ || 8.003.13 ||

Mandala : 8

Sukta : 3

Suktam :   13



कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते । क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥ ८.००३.१४ ॥
kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate | kadā havaṃ maghavannindra sunvataḥ kadu stuvata ā gamaḥ || 8.003.14 ||

Mandala : 8

Sukta : 3

Suktam :   14



उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते । स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥ ८.००३.१५ ॥
udu tye madhumattamā giraḥ stomāsa īrate | satrājito dhanasā akṣitotayo vājayanto rathā iva || 8.003.15 ||

Mandala : 8

Sukta : 3

Suktam :   15



कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः । इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥ ८.००३.१६ ॥
kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamānaśuḥ | indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran || 8.003.16 ||

Mandala : 8

Sukta : 3

Suktam :   16



यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वतः॑ । अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥ ८.००३.१७ ॥
yukṣvā hi vṛtrahantama harī indra parāvataḥ | arvācīno maghavansomapītaya ugra ṛṣvebhirā gahi || 8.003.17 ||

Mandala : 8

Sukta : 3

Suktam :   17



इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये । स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न श‍ृ॑णुधी॒ हव॑म् ॥ ८.००३.१८ ॥
ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye | sa tvaṃ no maghavannindra girvaṇo veno na śa‍्ṛṇudhī havam || 8.003.18 ||

Mandala : 8

Sukta : 3

Suktam :   18



निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः । निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥ ८.००३.१९ ॥
nirindra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ | nirarbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ || 8.003.19 ||

Mandala : 8

Sukta : 3

Suktam :   19



निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ । निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥ ८.००३.२० ॥
niragnayo rurucurniru sūryo niḥ soma indriyo rasaḥ | nirantarikṣādadhamo mahāmahiṃ kṛṣe tadindra pauṃsyam || 8.003.20 ||

Mandala : 8

Sukta : 3

Suktam :   20



यं मे॒ दुरिन्द्रो॑ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः । विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥ ८.००३.२१ ॥
yaṃ me durindro marutaḥ pākasthāmā kaurayāṇaḥ | viśveṣāṃ tmanā śobhiṣṭhamupeva divi dhāvamānam || 8.003.21 ||

Mandala : 8

Sukta : 3

Suktam :   21



रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् । अदा॑द्रा॒यो वि॒बोध॑नम् ॥ ८.००३.२२ ॥
rohitaṃ me pākasthāmā sudhuraṃ kakṣyaprām | adādrāyo vibodhanam || 8.003.22 ||

Mandala : 8

Sukta : 3

Suktam :   22



यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्य॑म् ॥ ८.००३.२३ ॥
yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ | astaṃ vayo na tugryam || 8.003.23 ||

Mandala : 8

Sukta : 3

Suktam :   23



आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् । तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥ ८.००३.२४ ॥
ātmā pitustanūrvāsa ojodā abhyañjanam | turīyamidrohitasya pākasthāmānaṃ bhojaṃ dātāramabravam || 8.003.24 ||

Mandala : 8

Sukta : 3

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In