Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च । ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥ ८.०३१.०१ ॥
yo yajāti yajāta itsunavacca pacāti ca | brahmedindrasya cākanat || 8.031.01 ||

Mandala : 8

Sukta : 31

Suktam :   1



पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् । पादित्तं श॒क्रो अंह॑सः ॥ ८.०३१.०२ ॥
puroळ्āśaṃ yo asmai somaṃ rarata āśiram | pādittaṃ śakro aṃhasaḥ || 8.031.02 ||

Mandala : 8

Sukta : 31

Suktam :   2



तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् । विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥ ८.०३१.०३ ॥
tasya dyumāँ asadratho devajūtaḥ sa śūśuvat | viśvā vanvannamitriyā || 8.031.03 ||

Mandala : 8

Sukta : 31

Suktam :   3



अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे । इळा॑ धेनु॒मती॑ दुहे ॥ ८.०३१.०४ ॥
asya prajāvatī gṛhe'saścantī divedive | iळ्ā dhenumatī duhe || 8.031.04 ||

Mandala : 8

Sukta : 31

Suktam :   4



या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः । देवा॑सो॒ नित्य॑या॒शिरा॑ ॥ ८.०३१.०५ ॥
yā dampatī samanasā sunuta ā ca dhāvataḥ | devāso nityayāśirā || 8.031.05 ||

Mandala : 8

Sukta : 31

Suktam :   5



प्रति॑ प्राश॒व्या॑ँ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते । न ता वाजे॑षु वायतः ॥ ८.०३१.०६ ॥
prati prāśavyāँ itaḥ samyañcā barhirāśāte | na tā vājeṣu vāyataḥ || 8.031.06 ||

Mandala : 8

Sukta : 31

Suktam :   6



न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः । श्रवो॑ बृ॒हद्वि॑वासतः ॥ ८.०३१.०७ ॥
na devānāmapi hnutaḥ sumatiṃ na jugukṣataḥ | śravo bṛhadvivāsataḥ || 8.031.07 ||

Mandala : 8

Sukta : 31

Suktam :   7



पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः । उ॒भा हिर॑ण्यपेशसा ॥ ८.०३१.०८ ॥
putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ | ubhā hiraṇyapeśasā || 8.031.08 ||

Mandala : 8

Sukta : 31

Suktam :   8



वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् । समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥ ८.०३१.०९ ॥
vītihotrā kṛtadvasū daśasyantāmṛtāya kam | samūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ || 8.031.09 ||

Mandala : 8

Sukta : 31

Suktam :   9



आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् । आ विष्णोः॑ सचा॒भुवः॑ ॥ ८.०३१.१० ॥
ā śarma parvatānāṃ vṛṇīmahe nadīnām | ā viṣṇoḥ sacābhuvaḥ || 8.031.10 ||

Mandala : 8

Sukta : 31

Suktam :   10



ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः । उ॒रुरध्वा॑ स्व॒स्तये॑ ॥ ८.०३१.११ ॥
aitu pūṣā rayirbhagaḥ svasti sarvadhātamaḥ | ururadhvā svastaye || 8.031.11 ||

Mandala : 8

Sukta : 31

Suktam :   11



अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा । आ॒दि॒त्याना॑मने॒ह इत् ॥ ८.०३१.१२ ॥
aramatiranarvaṇo viśvo devasya manasā | ādityānāmaneha it || 8.031.12 ||

Mandala : 8

Sukta : 31

Suktam :   12



यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः । सु॒गा ऋ॒तस्य॒ पन्थाः॑ ॥ ८.०३१.१३ ॥
yathā no mitro aryamā varuṇaḥ santi gopāḥ | sugā ṛtasya panthāḥ || 8.031.13 ||

Mandala : 8

Sukta : 31

Suktam :   13



अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् । स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥ ८.०३१.१४ ॥
agniṃ vaḥ pūrvyaṃ girā devamīळ्e vasūnām | saparyantaḥ purupriyaṃ mitraṃ na kṣetrasādhasam || 8.031.14 ||

Mandala : 8

Sukta : 31

Suktam :   14



म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१५ ॥
makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit | devānāṃ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.15 ||

Mandala : 8

Sukta : 31

Suktam :   15



न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१६ ॥
na yajamāna riṣyasi na sunvāna na devayo | devānāṃ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.16 ||

Mandala : 8

Sukta : 31

Suktam :   16



नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१७ ॥
nakiṣṭaṃ karmaṇā naśanna pra yoṣanna yoṣati | devānāṃ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.17 ||

Mandala : 8

Sukta : 31

Suktam :   17



अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ ८.०३१.१८ ॥
asadatra suvīryamuta tyadāśvaśvyam | devānāṃ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.18 ||

Mandala : 8

Sukta : 31

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In