Rig Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इन्द्र॑स्य॒ गाथ॑या । मदे॒ सोम॑स्य वोचत ॥ ८.०३२.०१ ॥
pra kṛtānyṛjīṣiṇaḥ kaṇvā indrasya gāthayā | made somasya vocata || 8.032.01 ||

Mandala : 8

Sukta : 32

Suktam :   1



यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् । वधी॑दु॒ग्रो रि॒णन्न॒पः ॥ ८.०३२.०२ ॥
yaḥ sṛbindamanarśaniṃ pipruṃ dāsamahīśuvam | vadhīdugro riṇannapaḥ || 8.032.02 ||

Mandala : 8

Sukta : 32

Suktam :   2



न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र । कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥ ८.०३२.०३ ॥
nyarbudasya viṣṭapaṃ varṣmāṇaṃ bṛhatastira | kṛṣe tadindra pauṃsyam || 8.032.03 ||

Mandala : 8

Sukta : 32

Suktam :   3



प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ । हु॒वे सु॑शि॒प्रमू॒तये॑ ॥ ८.०३२.०४ ॥
prati śrutāya vo dhṛṣattūrṇāśaṃ na gireradhi | huve suśipramūtaye || 8.032.04 ||

Mandala : 8

Sukta : 32

Suktam :   4



स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्यः॑ । पुरं॒ न शू॑र दर्षसि ॥ ८.०३२.०५ ॥
sa goraśvasya vi vrajaṃ mandānaḥ somyebhyaḥ | puraṃ na śūra darṣasi || 8.032.05 ||

Mandala : 8

Sukta : 32

Suktam :   5



यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ । आ॒रादुप॑ स्व॒धा ग॑हि ॥ ८.०३२.०६ ॥
yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ | ārādupa svadhā gahi || 8.032.06 ||

Mandala : 8

Sukta : 32

Suktam :   6



व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः । त्वं नो॑ जिन्व सोमपाः ॥ ८.०३२.०७ ॥
vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ | tvaṃ no jinva somapāḥ || 8.032.07 ||

Mandala : 8

Sukta : 32

Suktam :   7



उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् । मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥ ८.०३२.०८ ॥
uta naḥ pitumā bhara saṃrarāṇo avikṣitam | maghavanbhūri te vasu || 8.032.08 ||

Mandala : 8

Sukta : 32

Suktam :   8



उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ । इळा॑भिः॒ सं र॑भेमहि ॥ ८.०३२.०९ ॥
uta no gomataskṛdhi hiraṇyavato aśvinaḥ | iळ्ābhiḥ saṃ rabhemahi || 8.032.09 ||

Mandala : 8

Sukta : 32

Suktam :   9



बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ । साधु॑ कृ॒ण्वन्त॒मव॑से ॥ ८.०३२.१० ॥
bṛbadukthaṃ havāmahe sṛprakarasnamūtaye | sādhu kṛṇvantamavase || 8.032.10 ||

Mandala : 8

Sukta : 32

Suktam :   10



यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा । ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ॥ ८.०३२.११ ॥
yaḥ saṃsthe cicchatakraturādīṃ kṛṇoti vṛtrahā | jaritṛbhyaḥ purūvasuḥ || 8.032.11 ||

Mandala : 8

Sukta : 32

Suktam :   11



स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः । इन्द्रो॒ विश्वा॑भिरू॒तिभिः॑ ॥ ८.०३२.१२ ॥
sa naḥ śakraścidā śakaddānavāँ antarābharaḥ | indro viśvābhirūtibhiḥ || 8.032.12 ||

Mandala : 8

Sukta : 32

Suktam :   12



यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ । तमिन्द्र॑म॒भि गा॑यत ॥ ८.०३२.१३ ॥
yo rāyo3'vanirmahānsupāraḥ sunvataḥ sakhā | tamindramabhi gāyata || 8.032.13 ||

Mandala : 8

Sukta : 32

Suktam :   13



आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् । भूरे॒रीशा॑न॒मोज॑सा ॥ ८.०३२.१४ ॥
āyantāraṃ mahi sthiraṃ pṛtanāsu śravojitam | bhūrerīśānamojasā || 8.032.14 ||

Mandala : 8

Sukta : 32

Suktam :   14



नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् । नकि॑र्व॒क्ता न दा॒दिति॑ ॥ ८.०३२.१५ ॥
nakirasya śacīnāṃ niyantā sūnṛtānām | nakirvaktā na dāditi || 8.032.15 ||

Mandala : 8

Sukta : 32

Suktam :   15



न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् । न सोमो॑ अप्र॒ता प॑पे ॥ ८.०३२.१६ ॥
na nūnaṃ brahmaṇāmṛṇaṃ prāśūnāmasti sunvatām | na somo apratā pape || 8.032.16 ||

Mandala : 8

Sukta : 32

Suktam :   16



पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत । ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥ ८.०३२.१७ ॥
panya idupa gāyata panya ukthāni śaṃsata | brahmā kṛṇota panya it || 8.032.17 ||

Mandala : 8

Sukta : 32

Suktam :   17



पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः । इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥ ८.०३२.१८ ॥
panya ā dardiracchatā sahasrā vājyavṛtaḥ | indro yo yajvano vṛdhaḥ || 8.032.18 ||

Mandala : 8

Sukta : 32

Suktam :   18



वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ । इन्द्र॒ पिब॑ सु॒ताना॑म् ॥ ८.०३२.१९ ॥
vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ | indra piba sutānām || 8.032.19 ||

Mandala : 8

Sukta : 32

Suktam :   19



पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ । उ॒तायमि॑न्द्र॒ यस्तव॑ ॥ ८.०३२.२० ॥
piba svadhainavānāmuta yastugrye sacā | utāyamindra yastava || 8.032.20 ||

Mandala : 8

Sukta : 32

Suktam :   20



अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे । इ॒मं रा॒तं सु॒तं पि॑ब ॥ ८.०३२.२१ ॥
atīhi manyuṣāviṇaṃ suṣuvāṃsamupāraṇe | imaṃ rātaṃ sutaṃ piba || 8.032.21 ||

Mandala : 8

Sukta : 32

Suktam :   21



इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जना॒ँ अति॑ । धेना॑ इन्द्राव॒चाक॑शत् ॥ ८.०३२.२२ ॥
ihi tisraḥ parāvata ihi pañca janāँ ati | dhenā indrāvacākaśat || 8.032.22 ||

Mandala : 8

Sukta : 32

Suktam :   22



सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिरः॑ । नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥ ८.०३२.२३ ॥
sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ | nimnamāpo na sadhryak || 8.032.23 ||

Mandala : 8

Sukta : 32

Suktam :   23



अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ । भरा॑ सु॒तस्य॑ पी॒तये॑ ॥ ८.०३२.२४ ॥
adhvaryavā tu hi ṣiñca somaṃ vīrāya śipriṇe | bharā sutasya pītaye || 8.032.24 ||

Mandala : 8

Sukta : 32

Suktam :   24



य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धू॑ँर॒वासृ॑जत् । यो गोषु॑ प॒क्वं धा॒रय॑त् ॥ ८.०३२.२५ ॥
ya udnaḥ phaligaṃ bhinannya1ksindhūँravāsṛjat | yo goṣu pakvaṃ dhārayat || 8.032.25 ||

Mandala : 8

Sukta : 32

Suktam :   25



अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् । हि॒मेना॑विध्य॒दर्बु॑दम् ॥ ८.०३२.२६ ॥
ahanvṛtramṛcīṣama aurṇavābhamahīśuvam | himenāvidhyadarbudam || 8.032.26 ||

Mandala : 8

Sukta : 32

Suktam :   26



प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ । दे॒वत्तं॒ ब्रह्म॑ गायत ॥ ८.०३२.२७ ॥
pra va ugrāya niṣṭure'ṣāळ्hāya prasakṣiṇe | devattaṃ brahma gāyata || 8.032.27 ||

Mandala : 8

Sukta : 32

Suktam :   27



यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः । इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥ ८.०३२.२८ ॥
yo viśvānyabhi vratā somasya made andhasaḥ | indro deveṣu cetati || 8.032.28 ||

Mandala : 8

Sukta : 32

Suktam :   28



इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या । वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥ ८.०३२.२९ ॥
iha tyā sadhamādyā harī hiraṇyakeśyā | voळ्hāmabhi prayo hitam || 8.032.29 ||

Mandala : 8

Sukta : 32

Suktam :   29



अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ । सो॒म॒पेया॑य वक्षतः ॥ ८.०३२.३० ॥
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī | somapeyāya vakṣataḥ || 8.032.30 ||

Mandala : 8

Sukta : 32

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In