Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः । प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥ ८.०३३.०१ ॥
vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ | pavitrasya prasravaṇeṣu vṛtrahanpari stotāra āsate || 8.033.01 ||

Mandala : 8

Sukta : 33

Suktam :   1



स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ । क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥ ८.०३३.०२ ॥
svaranti tvā sute naro vaso nireka ukthinaḥ | kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ || 8.033.02 ||

Mandala : 8

Sukta : 33

Suktam :   2



कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् । पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥ ८.०३३.०३ ॥
kaṇvebhirdhṛṣṇavā dhṛṣadvājaṃ darṣi sahasriṇam | piśaṅgarūpaṃ maghavanvicarṣaṇe makṣū gomantamīmahe || 8.033.03 ||

Mandala : 8

Sukta : 33

Suktam :   3



पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे । यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥ ८.०३३.०४ ॥
pāhi gāyāndhaso mada indrāya medhyātithe | yaḥ sammiślo haryoryaḥ sute sacā vajrī ratho hiraṇyayaḥ || 8.033.04 ||

Mandala : 8

Sukta : 33

Suktam :   4



यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे । य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥ ८.०३३.०५ ॥
yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturgṛṇe | ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ || 8.033.05 ||

Mandala : 8

Sukta : 33

Suktam :   5



यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः । विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥ ८.०३३.०६ ॥
yo dhṛṣito yo'vṛto yo asti śmaśruṣu śritaḥ | vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā gauriva śākinaḥ || 8.033.06 ||

Mandala : 8

Sukta : 33

Suktam :   6



क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे । अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥ ८.०३३.०७ ॥
ka īṃ veda sute sacā pibantaṃ kadvayo dadhe | ayaṃ yaḥ puro vibhinattyojasā mandānaḥ śipryandhasaḥ || 8.033.07 ||

Mandala : 8

Sukta : 33

Suktam :   7



दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे । नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥ ८.०३३.०८ ॥
dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe | nakiṣṭvā ni yamadā sute gamo mahāँścarasyojasā || 8.033.08 ||

Mandala : 8

Sukta : 33

Suktam :   8



य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः । यदि॑ स्तो॒तुर्म॒घवा॑ श‍ृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥ ८.०३३.०९ ॥
ya ugraḥ sannaniṣṭṛtaḥ sthiro raṇāya saṃskṛtaḥ | yadi stoturmaghavā śa‍्ṛṇavaddhavaṃ nendro yoṣatyā gamat || 8.033.09 ||

Mandala : 8

Sukta : 33

Suktam :   9



स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः । वृषा॒ ह्यु॑ग्र श‍ृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥ ८.०३३.१० ॥
satyamitthā vṛṣedasi vṛṣajūtirno'vṛtaḥ | vṛṣā hyugra śa‍्ṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ || 8.033.10 ||

Mandala : 8

Sukta : 33

Suktam :   10



वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ । वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥ ८.०३३.११ ॥
vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī | vṛṣā ratho maghavanvṛṣaṇā harī vṛṣā tvaṃ śatakrato || 8.033.11 ||

Mandala : 8

Sukta : 33

Suktam :   11



वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र । वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥ ८.०३३.१२ ॥
vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara | vṛṣā dadhanve vṛṣaṇaṃ nadīṣvā tubhyaṃ sthātarharīṇām || 8.033.12 ||

Mandala : 8

Sukta : 33

Suktam :   12



एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् । नायमच्छा॑ म॒घवा॑ श‍ृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ॥ ८.०३३.१३ ॥
endra yāhi pītaye madhu śaviṣṭha somyam | nāyamacchā maghavā śa‍्ṛṇavadgiro brahmokthā ca sukratuḥ || 8.033.13 ||

Mandala : 8

Sukta : 33

Suktam :   13



वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ । ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥ ८.०३३.१४ ॥
vahantu tvā ratheṣṭhāmā harayo rathayujaḥ | tiraścidaryaṃ savanāni vṛtrahannanyeṣāṃ yā śatakrato || 8.033.14 ||

Mandala : 8

Sukta : 33

Suktam :   14



अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह । अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥ ८.०३३.१५ ॥
asmākamadyāntamaṃ stomaṃ dhiṣva mahāmaha | asmākaṃ te savanā santu śaṃtamā madāya dyukṣa somapāḥ || 8.033.15 ||

Mandala : 8

Sukta : 33

Suktam :   15



न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति । यो अ॒स्मान्वी॒र आन॑यत् ॥ ८.०३३.१६ ॥
nahi ṣastava no mama śāstre anyasya raṇyati | yo asmānvīra ānayat || 8.033.16 ||

Mandala : 8

Sukta : 33

Suktam :   16



इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ । उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥ ८.०३३.१७ ॥
indraścidghā tadabravītstriyā aśāsyaṃ manaḥ | uto aha kratuṃ raghum || 8.033.17 ||

Mandala : 8

Sukta : 33

Suktam :   17



सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् । ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥ ८.०३३.१८ ॥
saptī cidghā madacyutā mithunā vahato ratham | eveddhūrvṛṣṇa uttarā || 8.033.18 ||

Mandala : 8

Sukta : 33

Suktam :   18



अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र । मा ते॑ कशप्ल॒कौ दृ॑श॒न्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥ ८.०३३.१९ ॥
adhaḥ paśyasva mopari saṃtarāṃ pādakau hara | mā te kaśaplakau dṛśanstrī hi brahmā babhūvitha || 8.033.19 ||

Mandala : 8

Sukta : 33

Suktam :   19


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In