Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०१ ॥
endra yāhi haribhirupa kaṇvasya suṣṭutim | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.01 ||

Mandala : 8

Sukta : 34

Suktam :   1



आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०२ ॥
ā tvā grāvā vadanniha somī ghoṣeṇa yacchatu | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.02 ||

Mandala : 8

Sukta : 34

Suktam :   2



अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृकः॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०३ ॥
atrā vi nemireṣāmurāṃ na dhūnute vṛkaḥ | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.03 ||

Mandala : 8

Sukta : 34

Suktam :   3



आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०४ ॥
ā tvā kaṇvā ihāvase havante vājasātaye | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.04 ||

Mandala : 8

Sukta : 34

Suktam :   4



दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०५ ॥
dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.05 ||

Mandala : 8

Sukta : 34

Suktam :   5



स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०६ ॥
smatpuraṃdhirna ā gahi viśvatodhīrna ūtaye | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.06 ||

Mandala : 8

Sukta : 34

Suktam :   6



आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०७ ॥
ā no yāhi mahemate sahasrote śatāmagha | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.07 ||

Mandala : 8

Sukta : 34

Suktam :   7



आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्यः॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०८ ॥
ā tvā hotā manurhito devatrā vakṣadīḍyaḥ | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.08 ||

Mandala : 8

Sukta : 34

Suktam :   8



आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.०९ ॥
ā tvā madacyutā harī śyenaṃ pakṣeva vakṣataḥ | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.09 ||

Mandala : 8

Sukta : 34

Suktam :   9



आ या॑ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१० ॥
ā yāhyarya ā pari svāhā somasya pītaye | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.10 ||

Mandala : 8

Sukta : 34

Suktam :   10



आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.११ ॥
ā no yāhyupaśrutyuktheṣu raṇayā iha | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.11 ||

Mandala : 8

Sukta : 34

Suktam :   11



सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तैः॒ सम्भृ॑ताश्वः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१२ ॥
sarūpairā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.12 ||

Mandala : 8

Sukta : 34

Suktam :   12



आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१३ ॥
ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.13 ||

Mandala : 8

Sukta : 34

Suktam :   13



आ नो॒ गव्या॒न्यश्व्या॑ स॒हस्रा॑ शूर दर्दृहि । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१४ ॥
ā no gavyānyaśvyā sahasrā śūra dardṛhi | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.14 ||

Mandala : 8

Sukta : 34

Suktam :   14



आ नः॑ सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥ ८.०३४.१५ ॥
ā naḥ sahasraśo bharāyutāni śatāni ca | divo amuṣya śāsato divaṃ yaya divāvaso || 8.034.15 ||

Mandala : 8

Sukta : 34

Suktam :   15



आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः । ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥ ८.०३४.१६ ॥
ā yadindraśca dadvahe sahasraṃ vasurociṣaḥ | ojiṣṭhamaśvyaṃ paśum || 8.034.16 ||

Mandala : 8

Sukta : 34

Suktam :   16



य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यदः॑ । भ्राज॑न्ते॒ सूर्या॑ इव ॥ ८.०३४.१७ ॥
ya ṛjrā vātaraṃhaso'ruṣāso raghuṣyadaḥ | bhrājante sūryā iva || 8.034.17 ||

Mandala : 8

Sukta : 34

Suktam :   17



पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ । तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥ ८.०३४.१८ ॥
pārāvatasya rātiṣu dravaccakreṣvāśuṣu | tiṣṭhaṃ vanasya madhya ā || 8.034.18 ||

Mandala : 8

Sukta : 34

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In