Rig Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ ८.०३५.०१ ॥
agninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā || 8.035.01 ||

Mandala : 8

Sukta : 35

Suktam :   1



विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ ८.०३५.०२ ॥
viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā || 8.035.02 ||

Mandala : 8

Sukta : 35

Suktam :   2



विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ ८.०३५.०३ ॥
viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛgubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā || 8.035.03 ||

Mandala : 8

Sukta : 35

Suktam :   3



जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ ८.०३५.०४ ॥
juṣethāṃ yajñaṃ bodhataṃ havasya me viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṃ no voळ्hamaśvinā || 8.035.04 ||

Mandala : 8

Sukta : 35

Suktam :   4



स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ ८.०३५.०५ ॥
stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṃ no voळ्hamaśvinā || 8.035.05 ||

Mandala : 8

Sukta : 35

Suktam :   5



गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ ८.०३५.०६ ॥
giro juṣethāmadhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṃ no voळ्hamaśvinā || 8.035.06 ||

Mandala : 8

Sukta : 35

Suktam :   6



हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ ८.०३५.०७ ॥
hāridraveva patatho vanedupa somaṃ sutaṃ mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 8.035.07 ||

Mandala : 8

Sukta : 35

Suktam :   7



हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ ८.०३५.०८ ॥
haṃsāviva patatho adhvagāviva somaṃ sutaṃ mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 8.035.08 ||

Mandala : 8

Sukta : 35

Suktam :   8



श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ ८.०३५.०९ ॥
śyenāviva patatho havyadātaye somaṃ sutaṃ mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 8.035.09 ||

Mandala : 8

Sukta : 35

Suktam :   9



पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ ८.०३५.१० ॥
pibataṃ ca tṛpṇutaṃ cā ca gacchataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā || 8.035.10 ||

Mandala : 8

Sukta : 35

Suktam :   10



जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ ८.०३५.११ ॥
jayataṃ ca pra stutaṃ ca pra cāvataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā || 8.035.11 ||

Mandala : 8

Sukta : 35

Suktam :   11



ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ ८.०३५.१२ ॥
hataṃ ca śatrūnyatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā || 8.035.12 ||

Mandala : 8

Sukta : 35

Suktam :   12



मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ८.०३५.१३ ॥
mitrāvaruṇavantā uta dharmavantā marutvantā jariturgacchatho havam | sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 8.035.13 ||

Mandala : 8

Sukta : 35

Suktam :   13



अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ८.०३५.१४ ॥
aṅgirasvantā uta viṣṇuvantā marutvantā jariturgacchatho havam | sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 8.035.14 ||

Mandala : 8

Sukta : 35

Suktam :   14



ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ८.०३५.१५ ॥
ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturgacchatho havam | sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 8.035.15 ||

Mandala : 8

Sukta : 35

Suktam :   15



ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ८.०३५.१६ ॥
brahma jinvatamuta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatamamīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā || 8.035.16 ||

Mandala : 8

Sukta : 35

Suktam :   16



क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ८.०३५.१७ ॥
kṣatraṃ jinvatamuta jinvataṃ nṝnhataṃ rakṣāṃsi sedhatamamīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā || 8.035.17 ||

Mandala : 8

Sukta : 35

Suktam :   17



धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ८.०३५.१८ ॥
dhenūrjinvatamuta jinvataṃ viśo hataṃ rakṣāṃsi sedhatamamīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā || 8.035.18 ||

Mandala : 8

Sukta : 35

Suktam :   18



अत्रे॑रिव श‍ृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ ८.०३५.१९ ॥
atreriva śa‍्ṛṇutaṃ pūrvyastutiṃ śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || 8.035.19 ||

Mandala : 8

Sukta : 35

Suktam :   19



सर्गा॑ँ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ ८.०३५.२० ॥
sargāँ iva sṛjataṃ suṣṭutīrupa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || 8.035.20 ||

Mandala : 8

Sukta : 35

Suktam :   20



र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ ८.०३५.२१ ॥
raśmīँriva yacchatamadhvarāँ upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || 8.035.21 ||

Mandala : 8

Sukta : 35

Suktam :   21



अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ ८.०३५.२२ ॥
arvāgrathaṃ ni yacchataṃ pibataṃ somyaṃ madhu | ā yātamaśvinā gatamavasyurvāmahaṃ huve dhattaṃ ratnāni dāśuṣe || 8.035.22 ||

Mandala : 8

Sukta : 35

Suktam :   22



न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ ८.०३५.२३ ॥
namovāke prasthite adhvare narā vivakṣaṇasya pītaye | ā yātamaśvinā gatamavasyurvāmahaṃ huve dhattaṃ ratnāni dāśuṣe || 8.035.23 ||

Mandala : 8

Sukta : 35

Suktam :   23



स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ ८.०३५.२४ ॥
svāhākṛtasya tṛmpataṃ sutasya devāvandhasaḥ | ā yātamaśvinā gatamavasyurvāmahaṃ huve dhattaṃ ratnāni dāśuṣe || 8.035.24 ||

Mandala : 8

Sukta : 35

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In