Rig Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०१ ॥
avitāsi sunvato vṛktabarhiṣaḥ pibā somaṃ madāya kaṃ śatakrato | yaṃ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvāँ indra satpate || 8.036.01 ||

Mandala : 8

Sukta : 36

Suktam :   1



प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०२ ॥
prāva stotāraṃ maghavannava tvāṃ pibā somaṃ madāya kaṃ śatakrato | yaṃ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvāँ indra satpate || 8.036.02 ||

Mandala : 8

Sukta : 36

Suktam :   2



ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०३ ॥
ūrjā devāँ avasyojasā tvāṃ pibā somaṃ madāya kaṃ śatakrato | yaṃ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvāँ indra satpate || 8.036.03 ||

Mandala : 8

Sukta : 36

Suktam :   3



ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०४ ॥
janitā divo janitā pṛthivyāḥ pibā somaṃ madāya kaṃ śatakrato | yaṃ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvāँ indra satpate || 8.036.04 ||

Mandala : 8

Sukta : 36

Suktam :   4



ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०५ ॥
janitāśvānāṃ janitā gavāmasi pibā somaṃ madāya kaṃ śatakrato | yaṃ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvāँ indra satpate || 8.036.05 ||

Mandala : 8

Sukta : 36

Suktam :   5



अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वा॑ँ इन्द्र सत्पते ॥ ८.०३६.०६ ॥
atrīṇāṃ stomamadrivo mahaskṛdhi pibā somaṃ madāya kaṃ śatakrato | yaṃ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvāँ indra satpate || 8.036.06 ||

Mandala : 8

Sukta : 36

Suktam :   6



श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ श‍ृणु॒ यथाश‍ृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥ ८.०३६.०७ ॥
śyāvāśvasya sunvatastathā śa‍्ṛṇu yathāśa‍्ṛṇoratreḥ karmāṇi kṛṇvataḥ | pra trasadasyumāvitha tvameka innṛṣāhya indra brahmāṇi vardhayan || 8.036.07 ||

Mandala : 8

Sukta : 36

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In