Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ ८.०३८.०१ ॥
yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu | indrāgnī tasya bodhatam || 8.038.01 ||

Mandala : 8

Sukta : 38

Suktam :   1



तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ ८.०३८.०२ ॥
tośāsā rathayāvānā vṛtrahaṇāparājitā | indrāgnī tasya bodhatam || 8.038.02 ||

Mandala : 8

Sukta : 38

Suktam :   2



इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ ८.०३८.०३ ॥
idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ | indrāgnī tasya bodhatam || 8.038.03 ||

Mandala : 8

Sukta : 38

Suktam :   3



जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ८.०३८.०४ ॥
juṣethāṃ yajñamiṣṭaye sutaṃ somaṃ sadhastutī | indrāgnī ā gataṃ narā || 8.038.04 ||

Mandala : 8

Sukta : 38

Suktam :   4



इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ८.०३८.०५ ॥
imā juṣethāṃ savanā yebhirhavyānyūhathuḥ | indrāgnī ā gataṃ narā || 8.038.05 ||

Mandala : 8

Sukta : 38

Suktam :   5



इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ ८.०३८.०६ ॥
imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama | indrāgnī ā gataṃ narā || 8.038.06 ||

Mandala : 8

Sukta : 38

Suktam :   6



प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ८.०३८.०७ ॥
prātaryāvabhirā gataṃ devebhirjenyāvasū | indrāgnī somapītaye || 8.038.07 ||

Mandala : 8

Sukta : 38

Suktam :   7



श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां श‍ृणुतं॒ हव॑म् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ८.०३८.०८ ॥
śyāvāśvasya sunvato'trīṇāṃ śa‍्ṛṇutaṃ havam | indrāgnī somapītaye || 8.038.08 ||

Mandala : 8

Sukta : 38

Suktam :   8



ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ८.०३८.०९ ॥
evā vāmahva ūtaye yathāhuvanta medhirāḥ | indrāgnī somapītaye || 8.038.09 ||

Mandala : 8

Sukta : 38

Suktam :   9



आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे । याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥ ८.०३८.१० ॥
āhaṃ sarasvatīvatorindrāgnyoravo vṛṇe | yābhyāṃ gāyatramṛcyate || 8.038.10 ||

Mandala : 8

Sukta : 38

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In