Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०१ ॥
agnimastoṣyṛgmiyamagnimīळ्ā yajadhyai | agnirdevāँ anaktu na ubhe hi vidathe kavirantaścarati dūtyaṃ1 nabhantāmanyake same || 8.039.01 ||

Mandala : 8

Sukta : 39

Suktam :   1



न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् । न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०२ ॥
nyagne navyasā vacastanūṣu śaṃsameṣām | nyarātī rarāvṇāṃ viśvā aryo arātīrito yucchantvāmuro nabhantāmanyake same || 8.039.02 ||

Mandala : 8

Sukta : 39

Suktam :   2



अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ । स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०३ ॥
agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani | sa deveṣu pra cikiddhi tvaṃ hyasi pūrvyaḥ śivo dūto vivasvato nabhantāmanyake same || 8.039.03 ||

Mandala : 8

Sukta : 39

Suktam :   3



तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ । ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०४ ॥
tattadagnirvayo dadhe yathāyathā kṛpaṇyati | ūrjāhutirvasūnāṃ śaṃ ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same || 8.039.04 ||

Mandala : 8

Sukta : 39

Suktam :   4



स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा । स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०५ ॥
sa ciketa sahīyasāgniścitreṇa karmaṇā | sa hotā śaśvatīnāṃ dakṣiṇābhirabhīvṛta inoti ca pratīvyaṃ1 nabhantāmanyake same || 8.039.05 ||

Mandala : 8

Sukta : 39

Suktam :   5



अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् । अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०६ ॥
agnirjātā devānāmagnirveda martānāmapīcyam | agniḥ sa draviṇodā agnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same || 8.039.06 ||

Mandala : 8

Sukta : 39

Suktam :   6



अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा । स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०७ ॥
agnirdeveṣu saṃvasuḥ sa vikṣu yajñiyāsvā | sa mudā kāvyā puru viśvaṃ bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same || 8.039.07 ||

Mandala : 8

Sukta : 39

Suktam :   7



यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु । तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०८ ॥
yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu | tamāganma tripastyaṃ mandhāturdasyuhantamamagniṃ yajñeṣu pūrvyaṃ nabhantāmanyake same || 8.039.08 ||

Mandala : 8

Sukta : 39

Suktam :   8



अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.०९ ॥
agnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ | sa trīँrekādaśāँ iha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same || 8.039.09 ||

Mandala : 8

Sukta : 39

Suktam :   9



त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि । त्वामापः॑ परि॒स्रुतः॒ परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०३९.१० ॥
tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi | tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same || 8.039.10 ||

Mandala : 8

Sukta : 39

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In