Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रा॑ग्नी यु॒वं सु नः॒ सह॑न्ता॒ दास॑थो र॒यिम् । येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०१ ॥
indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim | yena dṛळ्hā samatsvā vīळ्u citsāhiṣīmahyagnirvaneva vāta innabhantāmanyake same || 8.040.01 ||

Mandala : 8

Sukta : 40

Suktam :   1



न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् । स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०२ ॥
nahi vāṃ vavrayāmahe'thendramidyajāmahe śaviṣṭhaṃ nṛṇāṃ naram | sa naḥ kadā cidarvatā gamadā vājasātaye gamadā medhasātaye nabhantāmanyake same || 8.040.02 ||

Mandala : 8

Sukta : 40

Suktam :   2



ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०३ ॥
tā hi madhyaṃ bharāṇāmindrāgnī adhikṣitaḥ | tā u kavitvanā kavī pṛcchyamānā sakhīyate saṃ dhītamaśnutaṃ narā nabhantāmanyake same || 8.040.03 ||

Mandala : 8

Sukta : 40

Suktam :   3



अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा । ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०४ ॥
abhyarca nabhākavadindrāgnī yajasā girā | yayorviśvamidaṃ jagadiyaṃ dyauḥ pṛthivī mahyu1pasthe bibhṛto vasu nabhantāmanyake same || 8.040.04 ||

Mandala : 8

Sukta : 40

Suktam :   4



प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत । या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०५ ॥
pra brahmāṇi nabhākavadindrāgnibhyāmirajyata | yā saptabudhnamarṇavaṃ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same || 8.040.05 ||

Mandala : 8

Sukta : 40

Suktam :   5



अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय । व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०६ ॥
api vṛśca purāṇavadvratateriva guṣpitamojo dāsasya dambhaya | vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same || 8.040.06 ||

Mandala : 8

Sukta : 40

Suktam :   6



यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा । अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०७ ॥
yadindrāgnī janā ime vihvayante tanā girā | asmākebhirnṛbhirvayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same || 8.040.07 ||

Mandala : 8

Sukta : 40

Suktam :   7



या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभिः॑ । इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०८ ॥
yā nu śvetāvavo diva uccarāta upa dyubhiḥ | indrāgnyoranu vratamuhānā yanti sindhavo yānsīṃ bandhādamuñcatāṃ nabhantāmanyake same || 8.040.08 ||

Mandala : 8

Sukta : 40

Suktam :   8



पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो॑ हि॒न्वस्य॑ हरिवः । वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.०९ ॥
pūrvīṣṭa indropamātayaḥ pūrvīruta praśastayaḥ sūno hinvasya harivaḥ | vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same || 8.040.09 ||

Mandala : 8

Sukta : 40

Suktam :   9



तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् । उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.१० ॥
taṃ śiśītā suvṛktibhistveṣaṃ satvānamṛgmiyam | uto nu cidya ojasā śuṣṇasyāṇḍāni bhedati jeṣatsvarvatīrapo nabhantāmanyake same || 8.040.10 ||

Mandala : 8

Sukta : 40

Suktam :   10



तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् । उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४०.११ ॥
taṃ śiśītā svadhvaraṃ satyaṃ satvānamṛtviyam | uto nu cidya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same || 8.040.11 ||

Mandala : 8

Sukta : 40

Suktam :   11



ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि । त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ८.०४०.१२ ॥
evendrāgnibhyāṃ pitṛvannavīyo mandhātṛvadaṅgirasvadavāci | tridhātunā śarmaṇā pātamasmānvayaṃ syāma patayo rayīṇām || 8.040.12 ||

Mandala : 8

Sukta : 40

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In