Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ ८.०४२.०१ ॥
astabhnāddyāmasuro viśvavedā amimīta varimāṇaṃ pṛthivyāḥ | āsīdadviśvā bhuvanāni samrāḍviśvettāni varuṇasya vratāni || 8.042.01 ||

Mandala : 8

Sukta : 42

Suktam :   1



ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥ ८.०४२.०२ ॥
evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīramamṛtasya gopām | sa naḥ śarma trivarūthaṃ vi yaṃsatpātaṃ no dyāvāpṛthivī upasthe || 8.042.02 ||

Mandala : 8

Sukta : 42

Suktam :   2



इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥ ८.०४२.०३ ॥
imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi | yayāti viśvā duritā tarema sutarmāṇamadhi nāvaṃ ruhema || 8.042.03 ||

Mandala : 8

Sukta : 42

Suktam :   3



आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४२.०४ ॥
ā vāṃ grāvāṇo aśvinā dhībhirviprā acucyavuḥ | nāsatyā somapītaye nabhantāmanyake same || 8.042.04 ||

Mandala : 8

Sukta : 42

Suktam :   4



यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४२.०५ ॥
yathā vāmatriraśvinā gīrbhirvipro ajohavīt | nāsatyā somapītaye nabhantāmanyake same || 8.042.05 ||

Mandala : 8

Sukta : 42

Suktam :   5



ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४२.०६ ॥
evā vāmahva ūtaye yathāhuvanta medhirāḥ | nāsatyā somapītaye nabhantāmanyake same || 8.042.06 ||

Mandala : 8

Sukta : 42

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In