Rig Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिरः॒ स्तोमा॑स ईरते ॥ ८.०४३.०१ ॥
ime viprasya vedhaso'gnerastṛtayajvanaḥ | giraḥ stomāsa īrate || 8.043.01 ||

Mandala : 8

Sukta : 43

Suktam :   1



अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ ८.०४३.०२ ॥
asmai te pratiharyate jātavedo vicarṣaṇe | agne janāmi suṣṭutim || 8.043.02 ||

Mandala : 8

Sukta : 43

Suktam :   2



आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ । द॒द्भिर्वना॑नि बप्सति ॥ ८.०४३.०३ ॥
ārokā iva ghedaha tigmā agne tava tviṣaḥ | dadbhirvanāni bapsati || 8.043.03 ||

Mandala : 8

Sukta : 43

Suktam :   3



हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥ ८.०४३.०४ ॥
harayo dhūmaketavo vātajūtā upa dyavi | yatante vṛthagagnayaḥ || 8.043.04 ||

Mandala : 8

Sukta : 43

Suktam :   4



ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत । उ॒षसा॑मिव के॒तवः॑ ॥ ८.०४३.०५ ॥
ete tye vṛthagagnaya iddhāsaḥ samadṛkṣata | uṣasāmiva ketavaḥ || 8.043.05 ||

Mandala : 8

Sukta : 43

Suktam :   5



कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः । अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥ ८.०४३.०६ ॥
kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ | agniryadrodhati kṣami || 8.043.06 ||

Mandala : 8

Sukta : 43

Suktam :   6



धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति । पुन॒र्यन्तरु॑णी॒रपि॑ ॥ ८.०४३.०७ ॥
dhāsiṃ kṛṇvāna oṣadhīrbapsadagnirna vāyati | punaryantaruṇīrapi || 8.043.07 ||

Mandala : 8

Sukta : 43

Suktam :   7



जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् । अ॒ग्निर्वने॑षु रोचते ॥ ८.०४३.०८ ॥
jihvābhiraha nannamadarciṣā jañjaṇābhavan | agnirvaneṣu rocate || 8.043.08 ||

Mandala : 8

Sukta : 43

Suktam :   8



अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ ८.०४३.०९ ॥
apsvagne sadhiṣṭava sauṣadhīranu rudhyase | garbhe sañjāyase punaḥ || 8.043.09 ||

Mandala : 8

Sukta : 43

Suktam :   9



उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् । निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥ ८.०४३.१० ॥
udagne tava tadghṛtādarcī rocata āhutam | niṃsānaṃ juhvo3 mukhe || 8.043.10 ||

Mandala : 8

Sukta : 43

Suktam :   10



उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ । स्तोमै॑र्विधेमा॒ग्नये॑ ॥ ८.०४३.११ ॥
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase | stomairvidhemāgnaye || 8.043.11 ||

Mandala : 8

Sukta : 43

Suktam :   11



उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो । अग्ने॑ स॒मिद्भि॑रीमहे ॥ ८.०४३.१२ ॥
uta tvā namasā vayaṃ hotarvareṇyakrato | agne samidbhirīmahe || 8.043.12 ||

Mandala : 8

Sukta : 43

Suktam :   12



उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत । अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥ ८.०४३.१३ ॥
uta tvā bhṛguvacchuce manuṣvadagna āhuta | aṅgirasvaddhavāmahe || 8.043.13 ||

Mandala : 8

Sukta : 43

Suktam :   13



त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे॑ ॥ ८.०४३.१४ ॥
tvaṃ hyagne agninā vipro vipreṇa sansatā | sakhā sakhyā samidhyase || 8.043.14 ||

Mandala : 8

Sukta : 43

Suktam :   14



स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् । अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥ ८.०४३.१५ ॥
sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam | agne vīravatīmiṣam || 8.043.15 ||

Mandala : 8

Sukta : 43

Suktam :   15



अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत । इ॒मं स्तोमं॑ जुषस्व मे ॥ ८.०४३.१६ ॥
agne bhrātaḥ sahaskṛta rohidaśva śucivrata | imaṃ stomaṃ juṣasva me || 8.043.16 ||

Mandala : 8

Sukta : 43

Suktam :   16



उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते । गो॒ष्ठं गाव॑ इवाशत ॥ ८.०४३.१७ ॥
uta tvāgne mama stuto vāśrāya pratiharyate | goṣṭhaṃ gāva ivāśata || 8.043.17 ||

Mandala : 8

Sukta : 43

Suktam :   17



तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ ८.०४३.१८ ॥
tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak | agne kāmāya yemire || 8.043.18 ||

Mandala : 8

Sukta : 43

Suktam :   18



अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ । अ॒द्म॒सद्या॑य हिन्विरे ॥ ८.०४३.१९ ॥
agniṃ dhībhirmanīṣiṇo medhirāso vipaścitaḥ | admasadyāya hinvire || 8.043.19 ||

Mandala : 8

Sukta : 43

Suktam :   19



तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् । वह्निं॒ होता॑रमीळते ॥ ८.०४३.२० ॥
taṃ tvāmajmeṣu vājinaṃ tanvānā agne adhvaram | vahniṃ hotāramīळte || 8.043.20 ||

Mandala : 8

Sukta : 43

Suktam :   20



पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥ ८.०४३.२१ ॥
purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe || 8.043.21 ||

Mandala : 8

Sukta : 43

Suktam :   21



तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः । इ॒मं नः॑ श‍ृणव॒द्धव॑म् ॥ ८.०४३.२२ ॥
tamīळ्iṣva ya āhuto'gnirvibhrājate ghṛtaiḥ | imaṃ naḥ śa‍्ṛṇavaddhavam || 8.043.22 ||

Mandala : 8

Sukta : 43

Suktam :   22



तं त्वा॑ व॒यं ह॑वामहे श‍ृ॒ण्वन्तं॑ जा॒तवे॑दसम् । अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ॥ ८.०४३.२३ ॥
taṃ tvā vayaṃ havāmahe śa‍्ṛṇvantaṃ jātavedasam | agne ghnantamapa dviṣaḥ || 8.043.23 ||

Mandala : 8

Sukta : 43

Suktam :   23



वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥ ८.०४३.२४ ॥
viśāṃ rājānamadbhutamadhyakṣaṃ dharmaṇāmimam | agnimīळ्e sa u śravat || 8.043.24 ||

Mandala : 8

Sukta : 43

Suktam :   24



अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् । सप्तिं॒ न वा॑जयामसि ॥ ८.०४३.२५ ॥
agniṃ viśvāyuvepasaṃ maryaṃ na vājinaṃ hitam | saptiṃ na vājayāmasi || 8.043.25 ||

Mandala : 8

Sukta : 43

Suktam :   25



घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ । अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥ ८.०४३.२६ ॥
ghnanmṛdhrāṇyapa dviṣo dahanrakṣāṃsi viśvahā | agne tigmena dīdihi || 8.043.26 ||

Mandala : 8

Sukta : 43

Suktam :   26



यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम । अग्ने॒ स बो॑धि मे॒ वचः॑ ॥ ८.०४३.२७ ॥
yaṃ tvā janāsa indhate manuṣvadaṅgirastama | agne sa bodhi me vacaḥ || 8.043.27 ||

Mandala : 8

Sukta : 43

Suktam :   27



यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत । तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥ ८.०४३.२८ ॥
yadagne divijā asyapsujā vā sahaskṛta | taṃ tvā gīrbhirhavāmahe || 8.043.28 ||

Mandala : 8

Sukta : 43

Suktam :   28



तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥ ८.०४३.२९ ॥
tubhyaṃ ghette janā ime viśvāḥ sukṣitayaḥ pṛthak | dhāsiṃ hinvantyattave || 8.043.29 ||

Mandala : 8

Sukta : 43

Suktam :   29



ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः । तर॑न्तः स्याम दु॒र्गहा॑ ॥ ८.०४३.३० ॥
te ghedagne svādhyo'hā viśvā nṛcakṣasaḥ | tarantaḥ syāma durgahā || 8.043.30 ||

Mandala : 8

Sukta : 43

Suktam :   30



अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् । हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥ ८.०४३.३१ ॥
agniṃ mandraṃ purupriyaṃ śīraṃ pāvakaśociṣam | hṛdbhirmandrebhirīmahe || 8.043.31 ||

Mandala : 8

Sukta : 43

Suktam :   31



स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्सूर्यो॒ न र॒श्मिभिः॑ । शर्ध॒न्तमां॑सि जिघ्नसे ॥ ८.०४३.३२ ॥
sa tvamagne vibhāvasuḥ sṛjansūryo na raśmibhiḥ | śardhantamāṃsi jighnase || 8.043.32 ||

Mandala : 8

Sukta : 43

Suktam :   32



तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति । त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥ ८.०४३.३३ ॥
tatte sahasva īmahe dātraṃ yannopadasyati | tvadagne vāryaṃ vasu || 8.043.33 ||

Mandala : 8

Sukta : 43

Suktam :   33


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In