Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न्ह॒व्या जु॑होतन ॥ ८.०४४.०१ ॥
samidhāgniṃ duvasyata ghṛtairbodhayatātithim | āsminhavyā juhotana || 8.044.01 ||

Mandala : 8

Sukta : 44

Suktam :   1



अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना । प्रति॑ सू॒क्तानि॑ हर्य नः ॥ ८.०४४.०२ ॥
agne stomaṃ juṣasva me vardhasvānena manmanā | prati sūktāni harya naḥ || 8.044.02 ||

Mandala : 8

Sukta : 44

Suktam :   2



अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ आ सा॑दयादि॒ह ॥ ८.०४४.०३ ॥
agniṃ dūtaṃ puro dadhe havyavāhamupa bruve | devāँ ā sādayādiha || 8.044.03 ||

Mandala : 8

Sukta : 44

Suktam :   3



उत्ते॑ बृ॒हन्तो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः । अग्ने॑ शु॒क्रास॑ ईरते ॥ ८.०४४.०४ ॥
utte bṛhanto arcayaḥ samidhānasya dīdivaḥ | agne śukrāsa īrate || 8.044.04 ||

Mandala : 8

Sukta : 44

Suktam :   4



उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत । अग्ने॑ ह॒व्या जु॑षस्व नः ॥ ८.०४४.०५ ॥
upa tvā juhvo3 mama ghṛtācīryantu haryata | agne havyā juṣasva naḥ || 8.044.05 ||

Mandala : 8

Sukta : 44

Suktam :   5



म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥ ८.०४४.०६ ॥
mandraṃ hotāramṛtvijaṃ citrabhānuṃ vibhāvasum | agnimīळ्e sa u śravat || 8.044.06 ||

Mandala : 8

Sukta : 44

Suktam :   6



प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् । अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥ ८.०४४.०७ ॥
pratnaṃ hotāramīḍyaṃ juṣṭamagniṃ kavikratum | adhvarāṇāmabhiśriyam || 8.044.07 ||

Mandala : 8

Sukta : 44

Suktam :   7



जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् । अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥ ८.०४४.०८ ॥
juṣāṇo aṅgirastamemā havyānyānuṣak | agne yajñaṃ naya ṛtuthā || 8.044.08 ||

Mandala : 8

Sukta : 44

Suktam :   8



स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह । चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥ ८.०४४.०९ ॥
samidhāna u santya śukraśoca ihā vaha | cikitvāndaivyaṃ janam || 8.044.09 ||

Mandala : 8

Sukta : 44

Suktam :   9



विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् । य॒ज्ञानां॑ के॒तुमी॑महे ॥ ८.०४४.१० ॥
vipraṃ hotāramadruhaṃ dhūmaketuṃ vibhāvasum | yajñānāṃ ketumīmahe || 8.044.10 ||

Mandala : 8

Sukta : 44

Suktam :   10



अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः । भि॒न्धि द्वेषः॑ सहस्कृत ॥ ८.०४४.११ ॥
agne ni pāhi nastvaṃ prati ṣma deva rīṣataḥ | bhindhi dveṣaḥ sahaskṛta || 8.044.11 ||

Mandala : 8

Sukta : 44

Suktam :   11



अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् । क॒विर्विप्रे॑ण वावृधे ॥ ८.०४४.१२ ॥
agniḥ pratnena manmanā śumbhānastanvaṃ1 svām | kavirvipreṇa vāvṛdhe || 8.044.12 ||

Mandala : 8

Sukta : 44

Suktam :   12



ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् । अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥ ८.०४४.१३ ॥
ūrjo napātamā huve'gniṃ pāvakaśociṣam | asminyajñe svadhvare || 8.044.13 ||

Mandala : 8

Sukta : 44

Suktam :   13



स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥ ८.०४४.१४ ॥
sa no mitramahastvamagne śukreṇa śociṣā | devairā satsi barhiṣi || 8.044.14 ||

Mandala : 8

Sukta : 44

Suktam :   14



यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ । तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥ ८.०४४.१५ ॥
yo agniṃ tanvo3 dame devaṃ martaḥ saparyati | tasmā iddīdayadvasu || 8.044.15 ||

Mandala : 8

Sukta : 44

Suktam :   15



अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पां रेतां॑सि जिन्वति ॥ ८.०४४.१६ ॥
agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam | apāṃ retāṃsi jinvati || 8.044.16 ||

Mandala : 8

Sukta : 44

Suktam :   16



उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥ ८.०४४.१७ ॥
udagne śucayastava śukrā bhrājanta īrate | tava jyotīṃṣyarcayaḥ || 8.044.17 ||

Mandala : 8

Sukta : 44

Suktam :   17



ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः । स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥ ८.०४४.१८ ॥
īśiṣe vāryasya hi dātrasyāgne svarpatiḥ | stotā syāṃ tava śarmaṇi || 8.044.18 ||

Mandala : 8

Sukta : 44

Suktam :   18



त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः । त्वां व॑र्धन्तु नो॒ गिरः॑ ॥ ८.०४४.१९ ॥
tvāmagne manīṣiṇastvāṃ hinvanti cittibhiḥ | tvāṃ vardhantu no giraḥ || 8.044.19 ||

Mandala : 8

Sukta : 44

Suktam :   19



अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ । अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥ ८.०४४.२० ॥
adabdhasya svadhāvato dūtasya rebhataḥ sadā | agneḥ sakhyaṃ vṛṇīmahe || 8.044.20 ||

Mandala : 8

Sukta : 44

Suktam :   20



अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ ८.०४४.२१ ॥
agniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ | śucī rocata āhutaḥ || 8.044.21 ||

Mandala : 8

Sukta : 44

Suktam :   21



उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ । अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥ ८.०४४.२२ ॥
uta tvā dhītayo mama giro vardhantu viśvahā | agne sakhyasya bodhi naḥ || 8.044.22 ||

Mandala : 8

Sukta : 44

Suktam :   22



यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् । स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥ ८.०४४.२३ ॥
yadagne syāmahaṃ tvaṃ tvaṃ vā ghā syā aham | syuṣṭe satyā ihāśiṣaḥ || 8.044.23 ||

Mandala : 8

Sukta : 44

Suktam :   23



वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ ८.०४४.२४ ॥
vasurvasupatirhi kamasyagne vibhāvasuḥ | syāma te sumatāvapi || 8.044.24 ||

Mandala : 8

Sukta : 44

Suktam :   24



अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिन्ध॑वः । गिरो॑ वा॒श्रास॑ ईरते ॥ ८.०४४.२५ ॥
agne dhṛtavratāya te samudrāyeva sindhavaḥ | giro vāśrāsa īrate || 8.044.25 ||

Mandala : 8

Sukta : 44

Suktam :   25



युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् । अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः ॥ ८.०४४.२६ ॥
yuvānaṃ viśpatiṃ kaviṃ viśvādaṃ puruvepasam | agniṃ śumbhāmi manmabhiḥ || 8.044.26 ||

Mandala : 8

Sukta : 44

Suktam :   26



य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ । स्तोमै॑रिषेमा॒ग्नये॑ ॥ ८.०४४.२७ ॥
yajñānāṃ rathye vayaṃ tigmajambhāya vīळve | stomairiṣemāgnaye || 8.044.27 ||

Mandala : 8

Sukta : 44

Suktam :   27



अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु सन्त्य । तस्मै॑ पावक मृळय ॥ ८.०४४.२८ ॥
ayamagne tve api jaritā bhūtu santya | tasmai pāvaka mṛळya || 8.044.28 ||

Mandala : 8

Sukta : 44

Suktam :   28



धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ । अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥ ८.०४४.२९ ॥
dhīro hyasyadmasadvipro na jāgṛviḥ sadā | agne dīdayasi dyavi || 8.044.29 ||

Mandala : 8

Sukta : 44

Suktam :   29



पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे । प्र ण॒ आयु॑र्वसो तिर ॥ ८.०४४.३० ॥
purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave | pra ṇa āyurvaso tira || 8.044.30 ||

Mandala : 8

Sukta : 44

Suktam :   30


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In