Rig Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ ८.०४५.०१ ॥
ā ghā ye agnimindhate stṛṇanti barhirānuṣak | yeṣāmindro yuvā sakhā || 8.045.01 ||

Mandala : 8

Sukta : 45

Suktam :   1



बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ ८.०४५.०२ ॥
bṛhannididhma eṣāṃ bhūri śastaṃ pṛthuḥ svaruḥ | yeṣāmindro yuvā sakhā || 8.045.02 ||

Mandala : 8

Sukta : 45

Suktam :   2



अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ ८.०४५.०३ ॥
ayuddha idyudhā vṛtaṃ śūra ājati satvabhiḥ | yeṣāmindro yuvā sakhā || 8.045.03 ||

Mandala : 8

Sukta : 45

Suktam :   3



आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् । क उ॒ग्राः के ह॑ श‍ृण्विरे ॥ ८.०४५.०४ ॥
ā bundaṃ vṛtrahā dade jātaḥ pṛcchadvi mātaram | ka ugrāḥ ke ha śa‍्ṛṇvire || 8.045.04 ||

Mandala : 8

Sukta : 45

Suktam :   4



प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् । यस्ते॑ शत्रु॒त्वमा॑च॒के ॥ ८.०४५.०५ ॥
prati tvā śavasī vadadgirāvapso na yodhiṣat | yaste śatrutvamācake || 8.045.05 ||

Mandala : 8

Sukta : 45

Suktam :   5



उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् । यद्वी॒ळया॑सि वी॒ळु तत् ॥ ८.०४५.०६ ॥
uta tvaṃ maghavañchṛṇu yaste vaṣṭi vavakṣi tat | yadvīळyāsi vīळ्u tat || 8.045.06 ||

Mandala : 8

Sukta : 45

Suktam :   6



यदा॒जिं यात्या॑जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ । र॒थीत॑मो र॒थीना॑म् ॥ ८.०४५.०७ ॥
yadājiṃ yātyājikṛdindraḥ svaśvayurupa | rathītamo rathīnām || 8.045.07 ||

Mandala : 8

Sukta : 45

Suktam :   7



वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह । भवा॑ नः सु॒श्रव॑स्तमः ॥ ८.०४५.०८ ॥
vi ṣu viśvā abhiyujo vajrinviṣvagyathā vṛha | bhavā naḥ suśravastamaḥ || 8.045.08 ||

Mandala : 8

Sukta : 45

Suktam :   8



अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्रः॑ कृणोतु सा॒तये॑ । न यं धूर्व॑न्ति धू॒र्तयः॑ ॥ ८.०४५.०९ ॥
asmākaṃ su rathaṃ pura indraḥ kṛṇotu sātaye | na yaṃ dhūrvanti dhūrtayaḥ || 8.045.09 ||

Mandala : 8

Sukta : 45

Suktam :   9



वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ । ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥ ८.०४५.१० ॥
vṛjyāma te pari dviṣo'raṃ te śakra dāvane | gamemedindra gomataḥ || 8.045.10 ||

Mandala : 8

Sukta : 45

Suktam :   10



शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विनः॑ । वि॒वक्ष॑णा अने॒हसः॑ ॥ ८.०४५.११ ॥
śanaiścidyanto adrivo'śvāvantaḥ śatagvinaḥ | vivakṣaṇā anehasaḥ || 8.045.11 ||

Mandala : 8

Sukta : 45

Suktam :   11



ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता । ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥ ८.०४५.१२ ॥
ūrdhvā hi te divedive sahasrā sūnṛtā śatā | jaritṛbhyo vimaṃhate || 8.045.12 ||

Mandala : 8

Sukta : 45

Suktam :   12



वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् । आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥ ८.०४५.१३ ॥
vidmā hi tvā dhanaṃjayamindra dṛळ्hā cidārujam | ādāriṇaṃ yathā gayam || 8.045.13 ||

Mandala : 8

Sukta : 45

Suktam :   13



क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः । आ त्वा॑ प॒णिं यदीम॑हे ॥ ८.०४५.१४ ॥
kakuhaṃ cittvā kave mandantu dhṛṣṇavindavaḥ | ā tvā paṇiṃ yadīmahe || 8.045.14 ||

Mandala : 8

Sukta : 45

Suktam :   14



यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये । तस्य॑ नो॒ वेद॒ आ भ॑र ॥ ८.०४५.१५ ॥
yaste revāँ adāśuriḥ pramamarṣa maghattaye | tasya no veda ā bhara || 8.045.15 ||

Mandala : 8

Sukta : 45

Suktam :   15



इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ । पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥ ८.०४५.१६ ॥
ima u tvā vi cakṣate sakhāya indra sominaḥ | puṣṭāvanto yathā paśum || 8.045.16 ||

Mandala : 8

Sukta : 45

Suktam :   16



उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ । दू॒रादि॒ह ह॑वामहे ॥ ८.०४५.१७ ॥
uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santamūtaye | dūrādiha havāmahe || 8.045.17 ||

Mandala : 8

Sukta : 45

Suktam :   17



यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त । भवे॑रा॒पिर्नो॒ अन्त॑मः ॥ ८.०४५.१८ ॥
yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta | bhaverāpirno antamaḥ || 8.045.18 ||

Mandala : 8

Sukta : 45

Suktam :   18



यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि । गो॒दा इदि॑न्द्र बोधि नः ॥ ८.०४५.१९ ॥
yacciddhi te api vyathirjaganvāṃso amanmahi | godā idindra bodhi naḥ || 8.045.19 ||

Mandala : 8

Sukta : 45

Suktam :   19



आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते । उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥ ८.०४५.२० ॥
ā tvā rambhaṃ na jivrayo rarabhmā śavasaspate | uśmasi tvā sadhastha ā || 8.045.20 ||

Mandala : 8

Sukta : 45

Suktam :   20



स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने । नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥ ८.०४५.२१ ॥
stotramindrāya gāyata purunṛmṇāya satvane | nakiryaṃ vṛṇvate yudhi || 8.045.21 ||

Mandala : 8

Sukta : 45

Suktam :   21



अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ । तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥ ८.०४५.२२ ॥
abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye | tṛmpā vyaśnuhī madam || 8.045.22 ||

Mandala : 8

Sukta : 45

Suktam :   22



मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् । माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥ ८.०४५.२३ ॥
mā tvā mūrā aviṣyavo mopahasvāna ā dabhan | mākīṃ brahmadviṣo vanaḥ || 8.045.23 ||

Mandala : 8

Sukta : 45

Suktam :   23



इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से । सरो॑ गौ॒रो यथा॑ पिब ॥ ८.०४५.२४ ॥
iha tvā goparīṇasā mahe mandantu rādhase | saro gauro yathā piba || 8.045.24 ||

Mandala : 8

Sukta : 45

Suktam :   24



या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे । ता सं॒सत्सु॒ प्र वो॑चत ॥ ८.०४५.२५ ॥
yā vṛtrahā parāvati sanā navā ca cucyuve | tā saṃsatsu pra vocata || 8.045.25 ||

Mandala : 8

Sukta : 45

Suktam :   25



अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे । अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥ ८.०४५.२६ ॥
apibatkadruvaḥ sutamindraḥ sahasrabāhve | atrādediṣṭa pauṃsyam || 8.045.26 ||

Mandala : 8

Sukta : 45

Suktam :   26



स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् । व्या॑नट् तु॒र्वणे॒ शमि॑ ॥ ८.०४५.२७ ॥
satyaṃ tatturvaśe yadau vidāno ahnavāyyam | vyānaṭ turvaṇe śami || 8.045.27 ||

Mandala : 8

Sukta : 45

Suktam :   27



त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः । स॒मा॒नमु॒ प्र शं॑सिषम् ॥ ८.०४५.२८ ॥
taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ | samānamu pra śaṃsiṣam || 8.045.28 ||

Mandala : 8

Sukta : 45

Suktam :   28



ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् । इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥ ८.०४५.२९ ॥
ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham | indraṃ some sacā sute || 8.045.29 ||

Mandala : 8

Sukta : 45

Suktam :   29



यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् । गोभ्यो॑ गा॒तुं निरे॑तवे ॥ ८.०४५.३० ॥
yaḥ kṛntadidvi yonyaṃ triśokāya giriṃ pṛthum | gobhyo gātuṃ niretave || 8.045.30 ||

Mandala : 8

Sukta : 45

Suktam :   30



यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि । मा तत्क॑रिन्द्र मृ॒ळय॑ ॥ ८.०४५.३१ ॥
yaddadhiṣe manasyasi mandānaḥ prediyakṣasi | mā tatkarindra mṛळya || 8.045.31 ||

Mandala : 8

Sukta : 45

Suktam :   31



द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं श‍ृ॒ण्वे अधि॒ क्षमि॑ । जिगा॑त्विन्द्र ते॒ मनः॑ ॥ ८.०४५.३२ ॥
dabhraṃ ciddhi tvāvataḥ kṛtaṃ śa‍्ṛṇve adhi kṣami | jigātvindra te manaḥ || 8.045.32 ||

Mandala : 8

Sukta : 45

Suktam :   32



तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः । यदि॑न्द्र मृ॒ळया॑सि नः ॥ ८.०४५.३३ ॥
tavedu tāḥ sukīrtayo'sannuta praśastayaḥ | yadindra mṛळyāsi naḥ || 8.045.33 ||

Mandala : 8

Sukta : 45

Suktam :   33



मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु । वधी॒र्मा शू॑र॒ भूरि॑षु ॥ ८.०४५.३४ ॥
mā na ekasminnāgasi mā dvayoruta triṣu | vadhīrmā śūra bhūriṣu || 8.045.34 ||

Mandala : 8

Sukta : 45

Suktam :   34



बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ । द॒स्माद॒हमृ॑ती॒षहः॑ ॥ ८.०४५.३५ ॥
bibhayā hi tvāvata ugrādabhiprabhaṅgiṇaḥ | dasmādahamṛtīṣahaḥ || 8.045.35 ||

Mandala : 8

Sukta : 45

Suktam :   35



मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो । आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥ ८.०४५.३६ ॥
mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso | āvṛtvadbhūtu te manaḥ || 8.045.36 ||

Mandala : 8

Sukta : 45

Suktam :   36



को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् । ज॒हा को अ॒स्मदी॑षते ॥ ८.०४५.३७ ॥
ko nu maryā amithitaḥ sakhā sakhāyamabravīt | jahā ko asmadīṣate || 8.045.37 ||

Mandala : 8

Sukta : 45

Suktam :   37



ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः । श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥ ८.०४५.३८ ॥
evāre vṛṣabhā sute'sinvanbhūryāvayaḥ | śvaghnīva nivatā caran || 8.045.38 ||

Mandala : 8

Sukta : 45

Suktam :   38



आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था । यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥ ८.०४५.३९ ॥
ā ta etā vacoyujā harī gṛbhṇe sumadrathā | yadīṃ brahmabhya iddadaḥ || 8.045.39 ||

Mandala : 8

Sukta : 45

Suktam :   39



भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ । वसु॑ स्पा॒र्हं तदा भ॑र ॥ ८.०४५.४० ॥
bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ | vasu spārhaṃ tadā bhara || 8.045.40 ||

Mandala : 8

Sukta : 45

Suktam :   40



यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् । वसु॑ स्पा॒र्हं तदा भ॑र ॥ ८.०४५.४१ ॥
yadvīळ्āvindra yatsthire yatparśāne parābhṛtam | vasu spārhaṃ tadā bhara || 8.045.41 ||

Mandala : 8

Sukta : 45

Suktam :   41



यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति । वसु॑ स्पा॒र्हं तदा भ॑र ॥ ८.०४५.४२ ॥
yasya te viśvamānuṣo bhūrerdattasya vedati | vasu spārhaṃ tadā bhara || 8.045.42 ||

Mandala : 8

Sukta : 45

Suktam :   42


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In