Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः । स्मसि॑ स्थातर्हरीणाम् ॥ ८.०४६.०१ ॥
tvāvataḥ purūvaso vayamindra praṇetaḥ | smasi sthātarharīṇām || 8.046.01 ||

Mandala : 8

Sukta : 46

Suktam :   1



त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् । वि॒द्म दा॒तारं॑ रयी॒णाम् ॥ ८.०४६.०२ ॥
tvāṃ hi satyamadrivo vidma dātāramiṣām | vidma dātāraṃ rayīṇām || 8.046.02 ||

Mandala : 8

Sukta : 46

Suktam :   2



आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो । गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ॥ ८.०४६.०३ ॥
ā yasya te mahimānaṃ śatamūte śatakrato | gīrbhirgṛṇanti kāravaḥ || 8.046.03 ||

Mandala : 8

Sukta : 46

Suktam :   3



सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा । मि॒त्रः पान्त्य॒द्रुहः॑ ॥ ८.०४६.०४ ॥
sunītho ghā sa martyo yaṃ maruto yamaryamā | mitraḥ pāntyadruhaḥ || 8.046.04 ||

Mandala : 8

Sukta : 46

Suktam :   4



दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते । सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥ ८.०४६.०५ ॥
dadhāno gomadaśvavatsuvīryamādityajūta edhate | sadā rāyā puruspṛhā || 8.046.05 ||

Mandala : 8

Sukta : 46

Suktam :   5



तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् । ईशा॑नं रा॒य ई॑महे ॥ ८.०४६.०६ ॥
tamindraṃ dānamīmahe śavasānamabhīrvam | īśānaṃ rāya īmahe || 8.046.06 ||

Mandala : 8

Sukta : 46

Suktam :   6



तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ । तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥ ८.०४६.०७ ॥
tasminhi santyūtayo viśvā abhīravaḥ sacā | tamā vahantu saptayaḥ purūvasuṃ madāya harayaḥ sutam || 8.046.07 ||

Mandala : 8

Sukta : 46

Suktam :   7



यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः । य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥ ८.०४६.०८ ॥
yaste mado vareṇyo ya indra vṛtrahantamaḥ | ya ādadiḥ sva1rnṛbhiryaḥ pṛtanāsu duṣṭaraḥ || 8.046.08 ||

Mandala : 8

Sukta : 46

Suktam :   8



यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता । स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥ ८.०४६.०९ ॥
yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā | sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje || 8.046.09 ||

Mandala : 8

Sukta : 46

Suktam :   9



ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या । व॒रि॒व॒स्य म॑हामह ॥ ८.०४६.१० ॥
gavyo ṣu ṇo yathā purāśvayota rathayā | varivasya mahāmaha || 8.046.10 ||

Mandala : 8

Sukta : 46

Suktam :   10



न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा । द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥ ८.०४६.११ ॥
nahi te śūra rādhaso'ntaṃ vindāmi satrā | daśasyā no maghavannū cidadrivo dhiyo vājebhirāvitha || 8.046.11 ||

Mandala : 8

Sukta : 46

Suktam :   11



य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः । तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥ ८.०४६.१२ ॥
ya ṛṣvaḥ śrāvayatsakhā viśvetsa veda janimā puruṣṭutaḥ | taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ || 8.046.12 ||

Mandala : 8

Sukta : 46

Suktam :   12



स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥ ८.०४६.१३ ॥
sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat || 8.046.13 ||

Mandala : 8

Sukta : 46

Suktam :   13



अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् । इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥ ८.०४६.१४ ॥
abhi vo vīramandhaso madeṣu gāya girā mahā vicetasam | indraṃ nāma śrutyaṃ śākinaṃ vaco yathā || 8.046.14 ||

Mandala : 8

Sukta : 46

Suktam :   14



द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् । नू॒नमथ॑ ॥ ८.०४६.१५ ॥
dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam | nūnamatha || 8.046.15 ||

Mandala : 8

Sukta : 46

Suktam :   15



विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः । कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥ ८.०४६.१६ ॥
viśveṣāmirajyantaṃ vasūnāṃ sāsahvāṃsaṃ cidasya varpasaḥ | kṛpayato nūnamatyatha || 8.046.16 ||

Mandala : 8

Sukta : 46

Suktam :   16



म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये । य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥ ८.०४६.१७ ॥
mahaḥ su vo aramiṣe stavāmahe mīळ्huṣe araṃgamāya jagmaye | yajñebhirgīrbhirviśvamanuṣāṃ marutāmiyakṣasi gāye tvā namasā girā || 8.046.17 ||

Mandala : 8

Sukta : 46

Suktam :   17



ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् । य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥ ८.०४६.१८ ॥
ye pātayante ajmabhirgirīṇāṃ snubhireṣām | yajñaṃ mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnāṃ prādhvare || 8.046.18 ||

Mandala : 8

Sukta : 46

Suktam :   18



प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र । र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥ ८.०४६.१९ ॥
prabhaṅgaṃ durmatīnāmindra śaviṣṭhā bhara | rayimasmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate || 8.046.19 ||

Mandala : 8

Sukta : 46

Suktam :   19



सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त । प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥ ८.०४६.२० ॥
sanitaḥ susanitarugra citra cetiṣṭha sūnṛta | prāsahā samrāṭ sahuriṃ sahantaṃ bhujyuṃ vājeṣu pūrvyam || 8.046.20 ||

Mandala : 8

Sukta : 46

Suktam :   20



आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे । यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥ ८.०४६.२१ ॥
ā sa etu ya īvadāँ adevaḥ pūrtamādade | yathā cidvaśo aśvyaḥ pṛthuśravasi kānīte3'syā vyuṣyādade || 8.046.21 ||

Mandala : 8

Sukta : 46

Suktam :   21



ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता । दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥ ८.०४६.२२ ॥
ṣaṣṭiṃ sahasrāśvyasyāyutāsanamuṣṭrānāṃ viṃśatiṃ śatā | daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa gavāṃ sahasrā || 8.046.22 ||

Mandala : 8

Sukta : 46

Suktam :   22



दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ । म॒थ्रा ने॒मिं नि वा॑वृतुः ॥ ८.०४६.२३ ॥
daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ | mathrā nemiṃ ni vāvṛtuḥ || 8.046.23 ||

Mandala : 8

Sukta : 46

Suktam :   23



दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः । रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥ ८.०४६.२४ ॥
dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ | rathaṃ hiraṇyayaṃ dadanmaṃhiṣṭhaḥ sūrirabhūdvarṣiṣṭhamakṛta śravaḥ || 8.046.24 ||

Mandala : 8

Sukta : 46

Suktam :   24



आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से । व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥ ८.०४६.२५ ॥
ā no vāyo mahe tane yāhi makhāya pājase | vayaṃ hi te cakṛmā bhūri dāvane sadyaścinmahi dāvane || 8.046.25 ||

Mandala : 8

Sukta : 46

Suktam :   25



यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् । ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥ ८.०४६.२६ ॥
yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām | ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ || 8.046.26 ||

Mandala : 8

Sukta : 46

Suktam :   26



यो म॑ इ॒मं चि॑दु॒ त्मनाम॑न्दच्चि॒त्रं दा॒वने॑ । अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥ ८.०४६.२७ ॥
yo ma imaṃ cidu tmanāmandaccitraṃ dāvane | araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ || 8.046.27 ||

Mandala : 8

Sukta : 46

Suktam :   27



उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः । अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥ ८.०४६.२८ ॥
ucathye3 vapuṣi yaḥ svarāळ्uta vāyo ghṛtasnāḥ | aśveṣitaṃ rajeṣitaṃ śuneṣitaṃ prājma tadidaṃ nu tat || 8.046.28 ||

Mandala : 8

Sukta : 46

Suktam :   28



अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् । अश्वा॑ना॒मिन्न वृष्णा॑म् ॥ ८.०४६.२९ ॥
adha priyamiṣirāya ṣaṣṭiṃ sahasrāsanam | aśvānāminna vṛṣṇām || 8.046.29 ||

Mandala : 8

Sukta : 46

Suktam :   29



अश्वा॑ना॒मिन्न वृष्णा॑म् ॥ ८.०४६.२९गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥ ८.०४६.३०4630 ॥
aśvānāminna vṛṣṇām || 8.046.29gāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ || 8.046.304630 ||

Mandala : 8

Sukta : 46

Suktam :   30



अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्रा॒ँ अचि॑क्रदत् । अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥ ८.०४६.३१ ॥
adha yaccārathe gaṇe śatamuṣṭrāँ acikradat | adha śvitneṣu viṃśatiṃ śatā || 8.046.31 ||

Mandala : 8

Sukta : 46

Suktam :   31



श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे । ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥ ८.०४६.३२ ॥
śataṃ dāse balbūthe viprastarukṣa ā dade | te te vāyavime janā madantīndragopā madanti devagopāḥ || 8.046.32 ||

Mandala : 8

Sukta : 46

Suktam :   32



अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् । अधि॑रुक्मा॒ वि नी॑यते ॥ ८.०४६.३३ ॥
adha syā yoṣaṇā mahī pratīcī vaśamaśvyam | adhirukmā vi nīyate || 8.046.33 ||

Mandala : 8

Sukta : 46

Suktam :   33


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In