Rig Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ । यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०१ ॥
mahi vo mahatāmavo varuṇa mitra dāśuṣe | yamādityā abhi druho rakṣathā nemaghaṃ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.01 ||

Mandala : 8

Sukta : 47

Suktam :   1



वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् । प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०२ ॥
vidā devā aghānāmādityāso apākṛtim | pakṣā vayo yathopari vya1sme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.02 ||

Mandala : 8

Sukta : 47

Suktam :   2



व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन । विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०३ ॥
vya1sme adhi śarma tatpakṣā vayo na yantana | viśvāni viśvavedaso varūthyā manāmahe'nehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.03 ||

Mandala : 8

Sukta : 47

Suktam :   3



यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः । मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०४ ॥
yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ | manorviśvasya ghedima ādityā rāya īśate'nehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.04 ||

Mandala : 8

Sukta : 47

Suktam :   4



परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा । स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०५ ॥
pari ṇo vṛṇajannaghā durgāṇi rathyo yathā | syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.05 ||

Mandala : 8

Sukta : 47

Suktam :   5



प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति । देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०६ ॥
parihvṛtedanā jano yuṣmādattasya vāyati | devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.06 ||

Mandala : 8

Sukta : 47

Suktam :   6



न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु । यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०७ ॥
na taṃ tigmaṃ cana tyajo na drāsadabhi taṃ guru | yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.07 ||

Mandala : 8

Sukta : 47

Suktam :   7



यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु । यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०८ ॥
yuṣme devā api ṣmasi yudhyanta iva varmasu | yūyaṃ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.08 ||

Mandala : 8

Sukta : 47

Suktam :   8



अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.०९ ॥
aditirna uruṣyatvaditiḥ śarma yacchatu | mātā mitrasya revato'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.09 ||

Mandala : 8

Sukta : 47

Suktam :   9



यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् । त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१० ॥
yaddevāḥ śarma śaraṇaṃ yadbhadraṃ yadanāturam | tridhātu yadvarūthyaṃ1 tadasmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.10 ||

Mandala : 8

Sukta : 47

Suktam :   10



आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ । सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.११ ॥
ādityā ava hi khyatādhi kūlādiva spaśaḥ | sutīrthamarvato yathānu no neṣathā sugamanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.11 ||

Mandala : 8

Sukta : 47

Suktam :   11



नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त । गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१२ ॥
neha bhadraṃ rakṣasvine nāvayai nopayā uta | gave ca bhadraṃ dhenave vīrāya ca śravasyate'nehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.12 ||

Mandala : 8

Sukta : 47

Suktam :   12



यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् । त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१३ ॥
yadāviryadapīcyaṃ1 devāso asti duṣkṛtam | trite tadviśvamāptya āre asmaddadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.13 ||

Mandala : 8

Sukta : 47

Suktam :   13



यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः । त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१४ ॥
yacca goṣu duṣṣvapnyaṃ yaccāsme duhitardivaḥ | tritāya tadvibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.14 ||

Mandala : 8

Sukta : 47

Suktam :   14



नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१५ ॥
niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitardivaḥ | trite duṣṣvapnyaṃ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.15 ||

Mandala : 8

Sukta : 47

Suktam :   15



तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ । त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१६ ॥
tadannāya tadapase taṃ bhāgamupaseduṣe | tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.16 ||

Mandala : 8

Sukta : 47

Suktam :   16



यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि । ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१७ ॥
yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi | evā duṣṣvapnyaṃ sarvamāptye saṃ nayāmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.17 ||

Mandala : 8

Sukta : 47

Suktam :   17



अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥ ८.०४७.१८ ॥
ajaiṣmādyāsanāma cābhūmānāgaso vayam | uṣo yasmādduṣṣvapnyādabhaiṣmāpa taducchatvanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.18 ||

Mandala : 8

Sukta : 47

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In