Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य । विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥ ८.०४८.०१ ॥
svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya | viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti || 8.048.01 ||

Mandala : 8

Sukta : 48

Suktam :   1



अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य । इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥ ८.०४८.०२ ॥
antaśca prāgā aditirbhavāsyavayātā haraso daivyasya | indavindrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ || 8.048.02 ||

Mandala : 8

Sukta : 48

Suktam :   2



अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् । किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥ ८.०४८.०३ ॥
apāma somamamṛtā abhūmāganma jyotiravidāma devān | kiṃ nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛta martyasya || 8.048.03 ||

Mandala : 8

Sukta : 48

Suktam :   3



शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ । सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥ ८.०४८.०४ ॥
śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ | sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyurjīvase soma tārīḥ || 8.048.04 ||

Mandala : 8

Sukta : 48

Suktam :   4



इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु । ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥ ८.०४८.०५ ॥
ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ samanāha parvasu | te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ || 8.048.05 ||

Mandala : 8

Sukta : 48

Suktam :   5



अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः । अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥ ८.०४८.०६ ॥
agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ | athā hi te mada ā soma manye revāँ iva pra carā puṣṭimaccha || 8.048.06 ||

Mandala : 8

Sukta : 48

Suktam :   6



इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः । सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥ ८.०४८.०७ ॥
iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ | soma rājanpra ṇa āyūṃṣi tārīrahānīva sūryo vāsarāṇi || 8.048.07 ||

Mandala : 8

Sukta : 48

Suktam :   7



सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि । अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥ ८.०४८.०८ ॥
soma rājanmṛळyā naḥ svasti tava smasi vratyā3stasya viddhi | alarti dakṣa uta manyurindo mā no aryo anukāmaṃ parā dāḥ || 8.048.08 ||

Mandala : 8

Sukta : 48

Suktam :   8



त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ । यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥ ८.०४८.०९ ॥
tvaṃ hi nastanvaḥ soma gopā gātregātre niṣasatthā nṛcakṣāḥ | yatte vayaṃ pramināma vratāni sa no mṛळ suṣakhā deva vasyaḥ || 8.048.09 ||

Mandala : 8

Sukta : 48

Suktam :   9



ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥ ८.०४८.१० ॥
ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ | ayaṃ yaḥ somo nyadhāyyasme tasmā indraṃ pratiramemyāyuḥ || 8.048.10 ||

Mandala : 8

Sukta : 48

Suktam :   10



अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः । आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥ ८.०४८.११ ॥
apa tyā asthuranirā amīvā niratrasantamiṣīcīrabhaiṣuḥ | ā somo asmāँ aruhadvihāyā aganma yatra pratiranta āyuḥ || 8.048.11 ||

Mandala : 8

Sukta : 48

Suktam :   11



यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्या॑ँ आवि॒वेश॑ । तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥ ८.०४८.१२ ॥
yo na induḥ pitaro hṛtsu pīto'martyo martyāँ āviveśa | tasmai somāya haviṣā vidhema mṛळ्īke asya sumatau syāma || 8.048.12 ||

Mandala : 8

Sukta : 48

Suktam :   12



त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ८.०४८.१३ ॥
tvaṃ soma pitṛbhiḥ saṃvidāno'nu dyāvāpṛthivī ā tatantha | tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām || 8.048.13 ||

Mandala : 8

Sukta : 48

Suktam :   13



त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ । व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥ ८.०४८.१४ ॥
trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ | vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidathamā vadema || 8.048.14 ||

Mandala : 8

Sukta : 48

Suktam :   14



त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ । त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥ ८.०४८.१५ ॥
tvaṃ naḥ soma viśvato vayodhāstvaṃ svarvidā viśā nṛcakṣāḥ | tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt || 8.048.15 ||

Mandala : 8

Sukta : 48

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In