Rig Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे । यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥ ८.०४९.०१ ॥
abhi pra vaḥ surādhasamindramarca yathā vide | yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati || 8.049.01 ||

Mandala : 8

Sukta : 49

Suktam :   1



श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ । गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥ ८.०४९.०२ ॥
śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe | gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ || 8.049.02 ||

Mandala : 8

Sukta : 49

Suktam :   2



आ त्वा॑ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ॑न्द्र गिर्वणः । आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सरः॑ पृ॒णन्ति॑ शूर॒ राध॑से ॥ ८.०४९.०३ ॥
ā tvā sutāsa indavo madā ya indra girvaṇaḥ | āpo na vajrinnanvokyaṃ1 saraḥ pṛṇanti śūra rādhase || 8.049.03 ||

Mandala : 8

Sukta : 49

Suktam :   3



अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब । आ यथा॑ मन्दसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥ ८.०४९.०४ ॥
anehasaṃ prataraṇaṃ vivakṣaṇaṃ madhvaḥ svādiṣṭhamīṃ piba | ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat || 8.049.04 ||

Mandala : 8

Sukta : 49

Suktam :   4



आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावन्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तयः॑ ॥ ८.०४९.०५ ॥
ā naḥ stomamupa dravaddhiyāno aśvo na sotṛbhiḥ | yaṃ te svadhāvansvadayanti dhenava indra kaṇveṣu rātayaḥ || 8.049.05 ||

Mandala : 8

Sukta : 49

Suktam :   5



उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् । उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तयः॑ ॥ ८.०४९.०६ ॥
ugraṃ na vīraṃ namasopa sedima vibhūtimakṣitāvasum | udrīva vajrinnavato na siñcate kṣarantīndra dhītayaḥ || 8.049.06 ||

Mandala : 8

Sukta : 49

Suktam :   6



यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ । अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥ ८.०४९.०७ ॥
yaddha nūnaṃ yadvā yajñe yadvā pṛthivyāmadhi | ato no yajñamāśubhirmahemata ugra ugrebhirā gahi || 8.049.07 ||

Mandala : 8

Sukta : 49

Suktam :   7



अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिणः॑ । येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥ ८.०४९.०८ ॥
ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ | yebhirapatyaṃ manuṣaḥ parīyase yebhirviśvaṃ svardṛśe || 8.049.08 ||

Mandala : 8

Sukta : 49

Suktam :   8



ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः । यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥ ८.०४९.०९ ॥
etāvatasta īmaha indra sumnasya gomataḥ | yathā prāvo maghavanmedhyātithiṃ yathā nīpātithiṃ dhane || 8.049.09 ||

Mandala : 8

Sukta : 49

Suktam :   9



यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे । यथा॒ गोश॑र्ये॒ अस॑नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥ ८.०४९.१० ॥
yathā kaṇve maghavantrasadasyavi yathā pakthe daśavraje | yathā gośarye asanorṛjiśvanīndra gomaddhiraṇyavat || 8.049.10 ||

Mandala : 8

Sukta : 49

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In