Rig Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये । यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥ ८.०५०.०१ ॥
pra su śrutaṃ surādhasamarcā śakramabhiṣṭaye | yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate || 8.050.01 ||

Mandala : 8

Sukta : 50

Suktam :   1



श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः । गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥ ८.०५०.०२ ॥
śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ | girirna bhujmā maghavatsu pinvate yadīṃ sutā amandiṣuḥ || 8.050.02 ||

Mandala : 8

Sukta : 50

Suktam :   2



यदीं॑ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम॑न्दिषुः । आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥ ८.०५०.०३ ॥
yadīṃ sutāsa indavo'bhi priyamamandiṣuḥ | āpo na dhāyi savanaṃ ma ā vaso dughā ivopa dāśuṣe || 8.050.03 ||

Mandala : 8

Sukta : 50

Suktam :   3



अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरन्ति धी॒तयः॑ । आ त्वा॑ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥ ८.०५०.०४ ॥
anehasaṃ vo havamānamūtaye madhvaḥ kṣaranti dhītayaḥ | ā tvā vaso havamānāsa indava upa stotreṣu dadhire || 8.050.04 ||

Mandala : 8

Sukta : 50

Suktam :   4



आ नः॒ सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते । यं ते॑ स्वदाव॒न्स्वद॑न्ति गू॒र्तयः॑ पौ॒रे छ॑न्दयसे॒ हव॑म् ॥ ८.०५०.०५ ॥
ā naḥ some svadhvara iyāno atyo na tośate | yaṃ te svadāvansvadanti gūrtayaḥ paure chandayase havam || 8.050.05 ||

Mandala : 8

Sukta : 50

Suktam :   5



प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः । उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥ ८.०५०.०६ ॥
pra vīramugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ | udrīva vajrinnavato vasutvanā sadā pīpetha dāśuṣe || 8.050.06 ||

Mandala : 8

Sukta : 50

Suktam :   6



यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि । यु॒जा॒न इ॑न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥ ८.०५०.०७ ॥
yaddha nūnaṃ parāvati yadvā pṛthivyāṃ divi | yujāna indra haribhirmahemata ṛṣva ṛṣvebhirā gahi || 8.050.07 ||

Mandala : 8

Sukta : 50

Suktam :   7



र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति । येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ॥ ८.०५०.०८ ॥
rathirāso harayo ye te asridha ojo vātasya piprati | yebhirni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase || 8.050.08 ||

Mandala : 8

Sukta : 50

Suktam :   8



ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः । यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥ ८.०५०.०९ ॥
etāvataste vaso vidyāma śūra navyasaḥ | yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje || 8.050.09 ||

Mandala : 8

Sukta : 50

Suktam :   9



यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि । यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥ ८.०५०.१० ॥
yathā kaṇve maghavanmedhe adhvare dīrghanīthe damūnasi | yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam || 8.050.10 ||

Mandala : 8

Sukta : 50

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In