Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् । नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥ ८.०५१.०१ ॥
yathā manau sāṃvaraṇau somamindrāpibaḥ sutam | nīpātithau maghavanmedhyātithau puṣṭigau śruṣṭigau sacā || 8.051.01 ||

Mandala : 8

Sukta : 51

Suktam :   1



पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् । स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥ ८.०५१.०२ ॥
pārṣadvāṇaḥ praskaṇvaṃ samasādayacchayānaṃ jivrimuddhitam | sahasrāṇyasiṣāsadgavāmṛṣistvoto dasyave vṛkaḥ || 8.051.02 ||

Mandala : 8

Sukta : 51

Suktam :   2



य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः । इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥ ८.०५१.०३ ॥
ya ukthebhirna vindhate cikidya ṛṣicodanaḥ | indraṃ tamacchā vada navyasyā matyariṣyantaṃ na bhojase || 8.051.03 ||

Mandala : 8

Sukta : 51

Suktam :   3



यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे । स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥ ८.०५१.०४ ॥
yasmā arkaṃ saptaśīrṣāṇamānṛcustridhātumuttame pade | sa tvi1mā viśvā bhuvanāni cikradadādijjaniṣṭa pauṃsyam || 8.051.04 ||

Mandala : 8

Sukta : 51

Suktam :   4



यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् । वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥ ८.०५१.०५ ॥
yo no dātā vasūnāmindraṃ taṃ hūmahe vayam | vidmā hyasya sumatiṃ navīyasīṃ gamema gomati vraje || 8.051.05 ||

Mandala : 8

Sukta : 51

Suktam :   5



यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ ८.०५१.०६ ॥
yasmai tvaṃ vaso dānāya śikṣasi sa rāyaspoṣamaśnute | taṃ tvā vayaṃ maghavannindra girvaṇaḥ sutāvanto havāmahe || 8.051.06 ||

Mandala : 8

Sukta : 51

Suktam :   6



क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ ८.०५१.०७ ॥
kadā cana starīrasi nendra saścasi dāśuṣe | upopennu maghavanbhūya innu te dānaṃ devasya pṛcyate || 8.051.07 ||

Mandala : 8

Sukta : 51

Suktam :   7



प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् । य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥ ८.०५१.०८ ॥
pra yo nanakṣe abhyojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan | yadedastambhītprathayannamūṃ divamādijjaniṣṭa pārthivaḥ || 8.051.08 ||

Mandala : 8

Sukta : 51

Suktam :   8



यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः । ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥ ८.०५१.०९ ॥
yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ | tiraścidarye ruśame parīravi tubhyetso ajyate rayiḥ || 8.051.09 ||

Mandala : 8

Sukta : 51

Suktam :   9



तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥ ८.०५१.१० ॥
turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkamānṛcuḥ | asme rayiḥ paprathe vṛṣṇyaṃ śavo'sme suvānāsa indavaḥ || 8.051.10 ||

Mandala : 8

Sukta : 51

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In