Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥ ८.०५५.०१ ॥
bhūrīdindrasya vīryaṃ1 vyakhyamabhyāyati | rādhaste dasyave vṛka || 8.055.01 ||

Mandala : 8

Sukta : 55

Suktam :   1



श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते । म॒ह्ना दिवं॒ न त॑स्तभुः ॥ ८.०५५.०२ ॥
śataṃ śvetāsa ukṣaṇo divi tāro na rocante | mahnā divaṃ na tastabhuḥ || 8.055.02 ||

Mandala : 8

Sukta : 55

Suktam :   2



श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ । श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ॥ ८.०५५.०३ ॥
śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni | śataṃ me balbajastukā aruṣīṇāṃ catuḥśatam || 8.055.03 ||

Mandala : 8

Sukta : 55

Suktam :   3



सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्तः॑ । अश्वा॑सो॒ न च॑ङ्क्रमत ॥ ८.०५५.०४ ॥
sudevāḥ stha kāṇvāyanā vayovayo vicarantaḥ | aśvāso na caṅkramata || 8.055.04 ||

Mandala : 8

Sukta : 55

Suktam :   4



आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ । श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥ ८.०५५.०५ ॥
āditsāptasya carkirannānūnasya mahi śravaḥ | śyāvīratidhvasanpathaścakṣuṣā cana saṃnaśe || 8.055.05 ||

Mandala : 8

Sukta : 55

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In