Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥ ८.०५९.०१ ॥
imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām | yajñeyajñe ha savanā bhuraṇyatho yatsunvate yajamānāya śikṣathaḥ || 8.059.01 ||

Mandala : 8

Sukta : 59

Suktam :   1



नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त । या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥ ८.०५९.०२ ॥
niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata | yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate || 8.059.02 ||

Mandala : 8

Sukta : 59

Suktam :   2



स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ । ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥ ८.०५९.०३ ॥
satyaṃ tadindrāvaruṇā kṛśasya vāṃ madhva ūrmiṃ duhate sapta vāṇīḥ | tābhirdāśvāṃsamavataṃ śubhaspatī yo vāmadabdho abhi pāti cittibhiḥ || 8.059.03 ||

Mandala : 8

Sukta : 59

Suktam :   3



घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑ । या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥ ८.०५९.०४ ॥
ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya | yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṃ yajamānāya śikṣatam || 8.059.04 ||

Mandala : 8

Sukta : 59

Suktam :   4



अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥ ८.०५९.०५ ॥
avocāma mahate saubhagāya satyaṃ tveṣābhyāṃ mahimānamindriyam | asmānsvindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṃ śubhaspatī || 8.059.05 ||

Mandala : 8

Sukta : 59

Suktam :   5



इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ । यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥ ८.०५९.०६ ॥
indrāvaruṇā yadṛṣibhyo manīṣāṃ vāco matiṃ śrutamadattamagre | yāni sthānānyasṛjanta dhīrā yajñaṃ tanvānāstapasābhyapaśyam || 8.059.06 ||

Mandala : 8

Sukta : 59

Suktam :   6



इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् । प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥ ८.०५९.०७ ॥
indrāvaruṇā saumanasamadṛptaṃ rāyaspoṣaṃ yajamāneṣu dhattam | prajāṃ puṣṭiṃ bhūtimasmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ || 8.059.07 ||

Mandala : 8

Sukta : 59

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In