Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒भयं॑ श‍ृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥ ८.०६१.०१ ॥
ubhayaṃ śa‍्ṛṇavacca na indro arvāgidaṃ vacaḥ | satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat || 8.061.01 ||

Mandala : 8

Sukta : 61

Suktam :   1



तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥ ८.०६१.०२ ॥
taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ | utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ || 8.061.02 ||

Mandala : 8

Sukta : 61

Suktam :   2



आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः । वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥ ८.०६१.०३ ॥
ā vṛṣasva purūvaso sutasyendrāndhasaḥ | vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṃ ciddadhṛṣvaṇim || 8.061.03 ||

Mandala : 8

Sukta : 61

Suktam :   3



अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ । स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥ ८.०६१.०४ ॥
aprāmisatya maghavantathedasadindra kratvā yathā vaśaḥ | sanema vājaṃ tava śiprinnavasā makṣū cidyanto adrivaḥ || 8.061.04 ||

Mandala : 8

Sukta : 61

Suktam :   4



श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ । भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥ ८.०६१.०५ ॥
śagdhyū3 ṣu śacīpata indra viśvābhirūtibhiḥ | bhagaṃ na hi tvā yaśasaṃ vasuvidamanu śūra carāmasi || 8.061.05 ||

Mandala : 8

Sukta : 61

Suktam :   5



पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ । नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥ ८.०६१.०६ ॥
pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ | nakirhi dānaṃ parimardhiṣattve yadyadyāmi tadā bhara || 8.061.06 ||

Mandala : 8

Sukta : 61

Suktam :   6



त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये । उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥ ८.०६१.०७ ॥
tvaṃ hyehi cerave vidā bhagaṃ vasuttaye | udvāvṛṣasva maghavangaviṣṭaya udindrāśvamiṣṭaye || 8.061.07 ||

Mandala : 8

Sukta : 61

Suktam :   7



त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे । आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥ ८.०६१.०८ ॥
tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase | ā puraṃdaraṃ cakṛma vipravacasa indraṃ gāyanto'vase || 8.061.08 ||

Mandala : 8

Sukta : 61

Suktam :   8



अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वचः॑ । स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥ ८.०६१.०९ ॥
avipro vā yadavidhadvipro vendra te vacaḥ | sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana || 8.061.09 ||

Mandala : 8

Sukta : 61

Suktam :   9



उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे श‍ृ॒णव॒द्धव॑म् । व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥ ८.०६१.१० ॥
ugrabāhurmrakṣakṛtvā puraṃdaro yadi me śa‍्ṛṇavaddhavam | vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe || 8.061.10 ||

Mandala : 8

Sukta : 61

Suktam :   10



न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः । यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥ ८.०६१.११ ॥
na pāpāso manāmahe nārāyāso na jaळ्havaḥ | yadinnvindraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai || 8.061.11 ||

Mandala : 8

Sukta : 61

Suktam :   11



उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् । वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥ ८.०६१.१२ ॥
ugraṃ yuyujma pṛtanāsu sāsahimṛṇakātimadābhyam | vedā bhṛmaṃ citsanitā rathītamo vājinaṃ yamidū naśat || 8.061.12 ||

Mandala : 8

Sukta : 61

Suktam :   12



यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥ ८.०६१.१३ ॥
yata indra bhayāmahe tato no abhayaṃ kṛdhi | maghavañchagdhi tava tanna ūtibhirvi dviṣo vi mṛdho jahi || 8.061.13 ||

Mandala : 8

Sukta : 61

Suktam :   13



त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ ८.०६१.१४ ॥
tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ | taṃ tvā vayaṃ maghavannindra girvaṇaḥ sutāvanto havāmahe || 8.061.14 ||

Mandala : 8

Sukta : 61

Suktam :   14



इन्द्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः । स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥ ८.०६१.१५ ॥
indraḥ spaळ्uta vṛtrahā paraspā no vareṇyaḥ | sa no rakṣiṣaccaramaṃ sa madhyamaṃ sa paścātpātu naḥ puraḥ || 8.061.15 ||

Mandala : 8

Sukta : 61

Suktam :   15



त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वतः॑ । आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥ ८.०६१.१६ ॥
tvaṃ naḥ paścādadharāduttarātpura indra ni pāhi viśvataḥ | āre asmatkṛṇuhi daivyaṃ bhayamāre hetīradevīḥ || 8.061.16 ||

Mandala : 8

Sukta : 61

Suktam :   16



अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः । विश्वा॑ च नो जरि॒तॄन्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥ ८.०६१.१७ ॥
adyādyā śvaḥśva indra trāsva pare ca naḥ | viśvā ca no jaritṝnsatpate ahā divā naktaṃ ca rakṣiṣaḥ || 8.061.17 ||

Mandala : 8

Sukta : 61

Suktam :   17



प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कम् । उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥ ८.०६१.१८ ॥
prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam | ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ || 8.061.18 ||

Mandala : 8

Sukta : 61

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In