Rig Veda

Mandala 63

Sukta 63


This overlay will guide you through the buttons:

संस्कृत्म
A English

स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥ ८.०६३.०१ ॥
sa pūrvyo mahānāṃ venaḥ kratubhirānaje | yasya dvārā manuṣpitā deveṣu dhiya ānaje || 8.063.01 ||

Mandala : 8

Sukta : 63

Suktam :   1



दि॒वो मानं॒ नोत्स॑द॒न्सोम॑पृष्ठासो॒ अद्र॑यः । उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥ ८.०६३.०२ ॥
divo mānaṃ notsadansomapṛṣṭhāso adrayaḥ | ukthā brahma ca śaṃsyā || 8.063.02 ||

Mandala : 8

Sukta : 63

Suktam :   2



स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ । स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥ ८.०६३.०३ ॥
sa vidvāँ aṅgirobhya indro gā avṛṇodapa | stuṣe tadasya pauṃsyam || 8.063.03 ||

Mandala : 8

Sukta : 63

Suktam :   3



स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणिः॑ । शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥ ८.०६३.०४ ॥
sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ | śivo arkasya homanyasmatrā gantvavase || 8.063.04 ||

Mandala : 8

Sukta : 63

Suktam :   4



आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः । श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥ ८.०६३.०५ ॥
ādū nu te anu kratuṃ svāhā varasya yajyavaḥ | śvātramarkā anūṣatendra gotrasya dāvane || 8.063.05 ||

Mandala : 8

Sukta : 63

Suktam :   5



इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च । यम॒र्का अ॑ध्व॒रं वि॒दुः ॥ ८.०६३.०६ ॥
indre viśvāni vīryā kṛtāni kartvāni ca | yamarkā adhvaraṃ viduḥ || 8.063.06 ||

Mandala : 8

Sukta : 63

Suktam :   6



यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत । अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥ ८.०६३.०७ ॥
yatpāñcajanyayā viśendre ghoṣā asṛkṣata | astṛṇādbarhaṇā vipo3'ryo mānasya sa kṣayaḥ || 8.063.07 ||

Mandala : 8

Sukta : 63

Suktam :   7



इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ । प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥ ८.०६३.०८ ॥
iyamu te anuṣṭutiścakṛṣe tāni pauṃsyā | prāvaścakrasya vartanim || 8.063.08 ||

Mandala : 8

Sukta : 63

Suktam :   8



अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ । यवं॒ न प॒श्व आ द॑दे ॥ ८.०६३.०९ ॥
asya vṛṣṇo vyodana uru kramiṣṭa jīvase | yavaṃ na paśva ā dade || 8.063.09 ||

Mandala : 8

Sukta : 63

Suktam :   9



तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः । स्याम॑ म॒रुत्व॑तो वृ॒धे ॥ ८.०६३.१० ॥
taddadhānā avasyavo yuṣmābhirdakṣapitaraḥ | syāma marutvato vṛdhe || 8.063.10 ||

Mandala : 8

Sukta : 63

Suktam :   10



बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः । जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥ ८.०६३.११ ॥
baळ्ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ | jeṣāmendra tvayā yujā || 8.063.11 ||

Mandala : 8

Sukta : 63

Suktam :   11



अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ । यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥ ८.०६३.१२ ॥
asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ | yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāँ avantu devāḥ || 8.063.12 ||

Mandala : 8

Sukta : 63

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In