Rig Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ । बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥ ८.०६६.०१ ॥
tarobhirvo vidadvasumindraṃ sabādha ūtaye | bṛhadgāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam || 8.066.01 ||

Mandala : 8

Sukta : 66

Suktam :   1



न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः । य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥ ८.०६६.०२ ॥
na yaṃ dudhrā varante na sthirā muro made suśipramandhasaḥ | ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam || 8.066.02 ||

Mandala : 8

Sukta : 66

Suktam :   2



यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ । स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥ ८.०६६.०३ ॥
yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ | sa ūrvasya rejayatyapāvṛtimindro gavyasya vṛtrahā || 8.066.03 ||

Mandala : 8

Sukta : 66

Suktam :   3



निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ । व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥ ८.०६६.०४ ॥
nikhātaṃ cidyaḥ purusambhṛtaṃ vasūdidvapati dāśuṣe | vajrī suśipro haryaśva itkaradindraḥ kratvā yathā vaśat || 8.066.04 ||

Mandala : 8

Sukta : 66

Suktam :   4



यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् । व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥ ८.०६६.०५ ॥
yadvāvantha puruṣṭuta purā cicchūra nṛṇām | vayaṃ tatta indra saṃ bharāmasi yajñamukthaṃ turaṃ vacaḥ || 8.066.05 ||

Mandala : 8

Sukta : 66

Suktam :   5



सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः । त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥ ८.०६६.०६ ॥
sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ | tvamiddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ || 8.066.06 ||

Mandala : 8

Sukta : 66

Suktam :   6



व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् । तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥ ८.०६६.०७ ॥
vayamenamidā hyo'pīpemeha vajriṇam | tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute || 8.066.07 ||

Mandala : 8

Sukta : 66

Suktam :   7



वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति । सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥ ८.०६६.०८ ॥
vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati | semaṃ naḥ stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā || 8.066.08 ||

Mandala : 8

Sukta : 66

Suktam :   8



कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् । केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥ ८.०६६.०९ ॥
kadū nva1syākṛtamindrasyāsti pauṃsyam | keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā || 8.066.09 ||

Mandala : 8

Sukta : 66

Suktam :   9



कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तम् । इन्द्रो॒ विश्वा॑न्बेक॒नाटा॑ँ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥ ८.०६६.१० ॥
kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam | indro viśvānbekanāṭāँ ahardṛśa uta kratvā paṇīँrabhi || 8.066.10 ||

Mandala : 8

Sukta : 66

Suktam :   10



व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् । पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥ ८.०६६.११ ॥
vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan | purūtamāsaḥ puruhūta vajrivo bhṛtiṃ na pra bharāmasi || 8.066.11 ||

Mandala : 8

Sukta : 66

Suktam :   11



पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तयः॑ । ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥ ८.०६६.१२ ॥
pūrvīściddhi tve tuvikūrminnāśaso havanta indrotayaḥ | tiraścidaryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam || 8.066.12 ||

Mandala : 8

Sukta : 66

Suktam :   12



व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि । न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥ ८.०६६.१३ ॥
vayaṃ ghā te tve idvindra viprā api ṣmasi | nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā || 8.066.13 ||

Mandala : 8

Sukta : 66

Suktam :   13



त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि । त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥ ८.०६६.१४ ॥
tvaṃ no asyā amateruta kṣudho3'bhiśasterava spṛdhi | tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit || 8.066.14 ||

Mandala : 8

Sukta : 66

Suktam :   14



सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन । अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥ ८.०६६.१५ ॥
soma idvaḥ suto astu kalayo mā bibhītana | apedeṣa dhvasmāyati svayaṃ ghaiṣo apāyati || 8.066.15 ||

Mandala : 8

Sukta : 66

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In