Rig Veda

Mandala 67

Sukta 67


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्यान्नु क्ष॒त्रिया॒ँ अव॑ आदि॒त्यान्या॑चिषामहे । सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥ ८.०६७.०१ ॥
tyānnu kṣatriyāँ ava ādityānyāciṣāmahe | sumṛळ्īkāँ abhiṣṭaye || 8.067.01 ||

Mandala : 8

Sukta : 67

Suktam :   1



मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥ ८.०६७.०२ ॥
mitro no atyaṃhatiṃ varuṇaḥ parṣadaryamā | ādityāso yathā viduḥ || 8.067.02 ||

Mandala : 8

Sukta : 67

Suktam :   2



तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ । आ॒दि॒त्याना॑मरं॒कृते॑ ॥ ८.०६७.०३ ॥
teṣāṃ hi citramukthyaṃ1 varūthamasti dāśuṣe | ādityānāmaraṃkṛte || 8.067.03 ||

Mandala : 8

Sukta : 67

Suktam :   3



महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् । अवां॒स्या वृ॑णीमहे ॥ ८.०६७.०४ ॥
mahi vo mahatāmavo varuṇa mitrāryaman | avāṃsyā vṛṇīmahe || 8.067.04 ||

Mandala : 8

Sukta : 67

Suktam :   4



जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् । कद्ध॑ स्थ हवनश्रुतः ॥ ८.०६७.०५ ॥
jīvānno abhi dhetanādityāsaḥ purā hathāt | kaddha stha havanaśrutaḥ || 8.067.05 ||

Mandala : 8

Sukta : 67

Suktam :   5



यद्वः॑ श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः । तेना॑ नो॒ अधि॑ वोचत ॥ ८.०६७.०६ ॥
yadvaḥ śrāntāya sunvate varūthamasti yacchardiḥ | tenā no adhi vocata || 8.067.06 ||

Mandala : 8

Sukta : 67

Suktam :   6



अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः । आदि॑त्या॒ अद्भु॑तैनसः ॥ ८.०६७.०७ ॥
asti devā aṃhorurvasti ratnamanāgasaḥ | ādityā adbhutainasaḥ || 8.067.07 ||

Mandala : 8

Sukta : 67

Suktam :   7



मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ । इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥ ८.०६७.०८ ॥
mā naḥ setuḥ siṣedayaṃ mahe vṛṇaktu naspari | indra iddhi śruto vaśī || 8.067.08 ||

Mandala : 8

Sukta : 67

Suktam :   8



मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः । देवा॑ अ॒भि प्र मृ॑क्षत ॥ ८.०६७.०९ ॥
mā no mṛcā ripūṇāṃ vṛjinānāmaviṣyavaḥ | devā abhi pra mṛkṣata || 8.067.09 ||

Mandala : 8

Sukta : 67

Suktam :   9



उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे । सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥ ८.०६७.१० ॥
uta tvāmadite mahyahaṃ devyupa bruve | sumṛळ्īkāmabhiṣṭaye || 8.067.10 ||

Mandala : 8

Sukta : 67

Suktam :   10



पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः । माकि॑स्तो॒कस्य॑ नो रिषत् ॥ ८.०६७.११ ॥
parṣi dīne gabhīra āँ ugraputre jighāṃsataḥ | mākistokasya no riṣat || 8.067.11 ||

Mandala : 8

Sukta : 67

Suktam :   11



अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे । कृ॒धि तो॒काय॑ जी॒वसे॑ ॥ ८.०६७.१२ ॥
aneho na uruvraja urūci vi prasartave | kṛdhi tokāya jīvase || 8.067.12 ||

Mandala : 8

Sukta : 67

Suktam :   12



ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः । व्र॒ता रक्ष॑न्ते अ॒द्रुहः॑ ॥ ८.०६७.१३ ॥
ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ | vratā rakṣante adruhaḥ || 8.067.13 ||

Mandala : 8

Sukta : 67

Suktam :   13



ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त । स्ते॒नं ब॒द्धमि॑वादिते ॥ ८.०६७.१४ ॥
te na āsno vṛkāṇāmādityāso mumocata | stenaṃ baddhamivādite || 8.067.14 ||

Mandala : 8

Sukta : 67

Suktam :   14



अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः । अ॒स्मदे॒त्वज॑घ्नुषी ॥ ८.०६७.१५ ॥
apo ṣu ṇa iyaṃ śarurādityā apa durmatiḥ | asmadetvajaghnuṣī || 8.067.15 ||

Mandala : 8

Sukta : 67

Suktam :   15



शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् । पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥ ८.०६७.१६ ॥
śaśvaddhi vaḥ sudānava ādityā ūtibhirvayam | purā nūnaṃ bubhujmahe || 8.067.16 ||

Mandala : 8

Sukta : 67

Suktam :   16



शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः । देवाः॑ कृणु॒थ जी॒वसे॑ ॥ ८.०६७.१७ ॥
śaśvantaṃ hi pracetasaḥ pratiyantaṃ cidenasaḥ | devāḥ kṛṇutha jīvase || 8.067.17 ||

Mandala : 8

Sukta : 67

Suktam :   17



तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति । ब॒न्धाद्ब॒द्धमि॑वादिते ॥ ८.०६७.१८ ॥
tatsu no navyaṃ sanyasa ādityā yanmumocati | bandhādbaddhamivādite || 8.067.18 ||

Mandala : 8

Sukta : 67

Suktam :   18



नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ । यू॒यम॒स्मभ्यं॑ मृळत ॥ ८.०६७.१९ ॥
nāsmākamasti tattara ādityāso atiṣkade | yūyamasmabhyaṃ mṛळta || 8.067.19 ||

Mandala : 8

Sukta : 67

Suktam :   19



मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ । पु॒रा नु ज॒रसो॑ वधीत् ॥ ८.०६७.२० ॥
mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ | purā nu jaraso vadhīt || 8.067.20 ||

Mandala : 8

Sukta : 67

Suktam :   20



वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् । विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥ ८.०६७.२१ ॥
vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam | viṣvagvi vṛhatā rapaḥ || 8.067.21 ||

Mandala : 8

Sukta : 67

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In