Rig Veda

Mandala 68

Sukta 68


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि । तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥ ८.०६८.०१ ॥
ā tvā rathaṃ yathotaye sumnāya vartayāmasi | tuvikūrmimṛtīṣahamindra śaviṣṭha satpate || 8.068.01 ||

Mandala : 8

Sukta : 68

Suktam :   1



तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते । आ प॑प्राथ महित्व॒ना ॥ ८.०६८.०२ ॥
tuviśuṣma tuvikrato śacīvo viśvayā mate | ā paprātha mahitvanā || 8.068.02 ||

Mandala : 8

Sukta : 68

Suktam :   2



यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतुः॑ । हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥ ८.०६८.०३ ॥
yasya te mahinā mahaḥ pari jmāyantamīyatuḥ | hastā vajraṃ hiraṇyayam || 8.068.03 ||

Mandala : 8

Sukta : 68

Suktam :   3



वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः । एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥ ८.०६८.०४ ॥
viśvānarasya vaspatimanānatasya śavasaḥ | evaiśca carṣaṇīnāmūtī huve rathānām || 8.068.04 ||

Mandala : 8

Sukta : 68

Suktam :   4



अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ । नाना॒ हव॑न्त ऊ॒तये॑ ॥ ८.०६८.०५ ॥
abhiṣṭaye sadāvṛdhaṃ svarmīळ्heṣu yaṃ naraḥ | nānā havanta ūtaye || 8.068.05 ||

Mandala : 8

Sukta : 68

Suktam :   5



प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् । ईशा॑नं चि॒द्वसू॑नाम् ॥ ८.०६८.०६ ॥
paromātramṛcīṣamamindramugraṃ surādhasam | īśānaṃ cidvasūnām || 8.068.06 ||

Mandala : 8

Sukta : 68

Suktam :   6



तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ । यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥ ८.०६८.०७ ॥
taṃtamidrādhase maha indraṃ codāmi pītaye | yaḥ pūrvyāmanuṣṭutimīśe kṛṣṭīnāṃ nṛtuḥ || 8.068.07 ||

Mandala : 8

Sukta : 68

Suktam :   7



न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ । नकिः॒ शवां॑सि ते नशत् ॥ ८.०६८.०८ ॥
na yasya te śavasāna sakhyamānaṃśa martyaḥ | nakiḥ śavāṃsi te naśat || 8.068.08 ||

Mandala : 8

Sukta : 68

Suktam :   8



त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म् । जये॑म पृ॒त्सु व॑ज्रिवः ॥ ८.०६८.०९ ॥
tvotāsastvā yujāpsu sūrye mahaddhanam | jayema pṛtsu vajrivaḥ || 8.068.09 ||

Mandala : 8

Sukta : 68

Suktam :   9



तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम । इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥ ८.०६८.१० ॥
taṃ tvā yajñebhirīmahe taṃ gīrbhirgirvaṇastama | indra yathā cidāvitha vājeṣu purumāyyam || 8.068.10 ||

Mandala : 8

Sukta : 68

Suktam :   10



यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः । य॒ज्ञो वि॑तन्त॒साय्यः॑ ॥ ८.०६८.११ ॥
yasya te svādu sakhyaṃ svādvī praṇītiradrivaḥ | yajño vitantasāyyaḥ || 8.068.11 ||

Mandala : 8

Sukta : 68

Suktam :   11



उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि । उ॒रु णो॑ यन्धि जी॒वसे॑ ॥ ८.०६८.१२ ॥
uru ṇastanve3 tana uru kṣayāya naskṛdhi | uru ṇo yandhi jīvase || 8.068.12 ||

Mandala : 8

Sukta : 68

Suktam :   12



उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् । दे॒ववी॑तिं मनामहे ॥ ८.०६८.१३ ॥
uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām | devavītiṃ manāmahe || 8.068.13 ||

Mandala : 8

Sukta : 68

Suktam :   13



उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ । तिष्ठ॑न्ति स्वादुरा॒तयः॑ ॥ ८.०६८.१४ ॥
upa mā ṣaḍdvādvā naraḥ somasya harṣyā | tiṣṭhanti svādurātayaḥ || 8.068.14 ||

Mandala : 8

Sukta : 68

Suktam :   14



ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ । आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥ ८.०६८.१५ ॥
ṛjrāvindrota ā dade harī ṛkṣasya sūnavi | āśvamedhasya rohitā || 8.068.15 ||

Mandala : 8

Sukta : 68

Suktam :   15



सु॒रथा॑ँ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे । आ॒श्व॒मे॒धे सु॒पेश॑सः ॥ ८.०६८.१६ ॥
surathāँ ātithigve svabhīśūँrārkṣe | āśvamedhe supeśasaḥ || 8.068.16 ||

Mandala : 8

Sukta : 68

Suktam :   16



षळश्वा॑ँ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः । सचा॑ पू॒तक्र॑तौ सनम् ॥ ८.०६८.१७ ॥
ṣaळśvāँ ātithigva indrote vadhūmataḥ | sacā pūtakratau sanam || 8.068.17 ||

Mandala : 8

Sukta : 68

Suktam :   17



ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥ ८.०६८.१८ ॥
aiṣu cetadvṛṣaṇvatyantarṛjreṣvaruṣī | svabhīśuḥ kaśāvatī || 8.068.18 ||

Mandala : 8

Sukta : 68

Suktam :   18



न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्यः॑ । अ॒व॒द्यमधि॑ दीधरत् ॥ ८.०६८.१९ ॥
na yuṣme vājabandhavo ninitsuścana martyaḥ | avadyamadhi dīdharat || 8.068.19 ||

Mandala : 8

Sukta : 68

Suktam :   19


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In