Rig Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् । वि पर्व॑तेषु राजथ ॥ ८.००७.०१ ॥
pra yadvastriṣṭubhamiṣaṃ maruto vipro akṣarat | vi parvateṣu rājatha || 8.007.01 ||

Mandala : 8

Sukta : 7

Suktam :   1



यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् । नि पर्व॑ता अहासत ॥ ८.००७.०२ ॥
yadaṅga taviṣīyavo yāmaṃ śubhrā acidhvam | ni parvatā ahāsata || 8.007.02 ||

Mandala : 8

Sukta : 7

Suktam :   2



उदी॑रयन्त वा॒युभि॑र्वा॒श्रासः॒ पृश्नि॑मातरः । धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥ ८.००७.०३ ॥
udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ | dhukṣanta pipyuṣīmiṣam || 8.007.03 ||

Mandala : 8

Sukta : 7

Suktam :   3



वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् । यद्यामं॒ यान्ति॑ वा॒युभिः॑ ॥ ८.००७.०४ ॥
vapanti maruto mihaṃ pra vepayanti parvatān | yadyāmaṃ yānti vāyubhiḥ || 8.007.04 ||

Mandala : 8

Sukta : 7

Suktam :   4



नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे । म॒हे शुष्मा॑य येमि॒रे ॥ ८.००७.०५ ॥
ni yadyāmāya vo girirni sindhavo vidharmaṇe | mahe śuṣmāya yemire || 8.007.05 ||

Mandala : 8

Sukta : 7

Suktam :   5



यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे । यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥ ८.००७.०६ ॥
yuṣmāँ u naktamūtaye yuṣmāndivā havāmahe | yuṣmānprayatyadhvare || 8.007.06 ||

Mandala : 8

Sukta : 7

Suktam :   6



उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते । वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥ ८.००७.०७ ॥
udu tye aruṇapsavaścitrā yāmebhirīrate | vāśrā adhi ṣṇunā divaḥ || 8.007.07 ||

Mandala : 8

Sukta : 7

Suktam :   7



सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे । ते भा॒नुभि॒र्वि त॑स्थिरे ॥ ८.००७.०८ ॥
sṛjanti raśmimojasā panthāṃ sūryāya yātave | te bhānubhirvi tasthire || 8.007.08 ||

Mandala : 8

Sukta : 7

Suktam :   8



इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः । इ॒मं मे॑ वनता॒ हव॑म् ॥ ८.००७.०९ ॥
imāṃ me maruto giramimaṃ stomamṛbhukṣaṇaḥ | imaṃ me vanatā havam || 8.007.09 ||

Mandala : 8

Sukta : 7

Suktam :   9



त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ । उत्सं॒ कव॑न्धमु॒द्रिण॑म् ॥ ८.००७.१० ॥
trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu | utsaṃ kavandhamudriṇam || 8.007.10 ||

Mandala : 8

Sukta : 7

Suktam :   10



मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒ उप॑ गन्तन ॥ ८.००७.११ ॥
maruto yaddha vo divaḥ sumnāyanto havāmahe | ā tū na upa gantana || 8.007.11 ||

Mandala : 8

Sukta : 7

Suktam :   11



यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ । उ॒त प्रचे॑तसो॒ मदे॑ ॥ ८.००७.१२ ॥
yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame | uta pracetaso made || 8.007.12 ||

Mandala : 8

Sukta : 7

Suktam :   12



आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् । इय॑र्ता मरुतो दि॒वः ॥ ८.००७.१३ ॥
ā no rayiṃ madacyutaṃ purukṣuṃ viśvadhāyasam | iyartā maruto divaḥ || 8.007.13 ||

Mandala : 8

Sukta : 7

Suktam :   13



अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् । सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥ ८.००७.१४ ॥
adhīva yadgirīṇāṃ yāmaṃ śubhrā acidhvam | suvānairmandadhva indubhiḥ || 8.007.14 ||

Mandala : 8

Sukta : 7

Suktam :   14



ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ । अदा॑भ्यस्य॒ मन्म॑भिः ॥ ८.००७.१५ ॥
etāvataścideṣāṃ sumnaṃ bhikṣeta martyaḥ | adābhyasya manmabhiḥ || 8.007.15 ||

Mandala : 8

Sukta : 7

Suktam :   15



ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ । उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥ ८.००७.१६ ॥
ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ | utsaṃ duhanto akṣitam || 8.007.16 ||

Mandala : 8

Sukta : 7

Suktam :   16



उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ । उत्स्तोमैः॒ पृश्नि॑मातरः ॥ ८.००७.१७ ॥
udu svānebhirīrata udrathairudu vāyubhiḥ | utstomaiḥ pṛśnimātaraḥ || 8.007.17 ||

Mandala : 8

Sukta : 7

Suktam :   17



येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म् । रा॒ये सु तस्य॑ धीमहि ॥ ८.००७.१८ ॥
yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam | rāye su tasya dhīmahi || 8.007.18 ||

Mandala : 8

Sukta : 7

Suktam :   18



इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ । वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥ ८.००७.१९ ॥
imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīriṣaḥ | vardhānkāṇvasya manmabhiḥ || 8.007.19 ||

Mandala : 8

Sukta : 7

Suktam :   19



क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः । ब्र॒ह्मा को वः॑ सपर्यति ॥ ८.००७.२० ॥
kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ | brahmā ko vaḥ saparyati || 8.007.20 ||

Mandala : 8

Sukta : 7

Suktam :   20



न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः । शर्धा॑ँ ऋ॒तस्य॒ जिन्व॑थ ॥ ८.००७.२१ ॥
nahi ṣma yaddha vaḥ purā stomebhirvṛktabarhiṣaḥ | śardhāँ ṛtasya jinvatha || 8.007.21 ||

Mandala : 8

Sukta : 7

Suktam :   21



समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् । सं वज्रं॑ पर्व॒शो द॑धुः ॥ ८.००७.२२ ॥
samu tye mahatīrapaḥ saṃ kṣoṇī samu sūryam | saṃ vajraṃ parvaśo dadhuḥ || 8.007.22 ||

Mandala : 8

Sukta : 7

Suktam :   22



वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ । च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥ ८.००७.२३ ॥
vi vṛtraṃ parvaśo yayurvi parvatāँ arājinaḥ | cakrāṇā vṛṣṇi pauṃsyam || 8.007.23 ||

Mandala : 8

Sukta : 7

Suktam :   23



अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु॑म् । अन्विन्द्रं॑ वृत्र॒तूर्ये॑ ॥ ८.००७.२४ ॥
anu tritasya yudhyataḥ śuṣmamāvannuta kratum | anvindraṃ vṛtratūrye || 8.007.24 ||

Mandala : 8

Sukta : 7

Suktam :   24



वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः॑ शी॒र्षन्हि॑र॒ण्ययीः॑ । शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥ ८.००७.२५ ॥
vidyuddhastā abhidyavaḥ śiprāḥ śīrṣanhiraṇyayīḥ | śubhrā vyañjata śriye || 8.007.25 ||

Mandala : 8

Sukta : 7

Suktam :   25



उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन । द्यौर्न च॑क्रदद्भि॒या ॥ ८.००७.२६ ॥
uśanā yatparāvata ukṣṇo randhramayātana | dyaurna cakradadbhiyā || 8.007.26 ||

Mandala : 8

Sukta : 7

Suktam :   26



आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः । देवा॑स॒ उप॑ गन्तन ॥ ८.००७.२७ ॥
ā no makhasya dāvane'śvairhiraṇyapāṇibhiḥ | devāsa upa gantana || 8.007.27 ||

Mandala : 8

Sukta : 7

Suktam :   27



यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः । यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥ ८.००७.२८ ॥
yadeṣāṃ pṛṣatī rathe praṣṭirvahati rohitaḥ | yānti śubhrā riṇannapaḥ || 8.007.28 ||

Mandala : 8

Sukta : 7

Suktam :   28



सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति । य॒युर्निच॑क्रया॒ नरः॑ ॥ ८.००७.२९ ॥
suṣome śaryaṇāvatyārjīke pastyāvati | yayurnicakrayā naraḥ || 8.007.29 ||

Mandala : 8

Sukta : 7

Suktam :   29



क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् । मा॒र्डी॒केभि॒र्नाध॑मानम् ॥ ८.००७.३० ॥
kadā gacchātha maruta itthā vipraṃ havamānam | mārḍīkebhirnādhamānam || 8.007.30 ||

Mandala : 8

Sukta : 7

Suktam :   30



कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन । को वः॑ सखि॒त्व ओ॑हते ॥ ८.००७.३१ ॥
kaddha nūnaṃ kadhapriyo yadindramajahātana | ko vaḥ sakhitva ohate || 8.007.31 ||

Mandala : 8

Sukta : 7

Suktam :   31



स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा॑सो अ॒ग्निं म॒रुद्भिः॑ । स्तु॒षे हिर॑ण्यवाशीभिः ॥ ८.००७.३२ ॥
saho ṣu ṇo vajrahastaiḥ kaṇvāso agniṃ marudbhiḥ | stuṣe hiraṇyavāśībhiḥ || 8.007.32 ||

Mandala : 8

Sukta : 7

Suktam :   32



ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ । व॒वृ॒त्यां चि॒त्रवा॑जान् ॥ ८.००७.३३ ॥
o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya | vavṛtyāṃ citravājān || 8.007.33 ||

Mandala : 8

Sukta : 7

Suktam :   33



गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः । पर्व॑ताश्चि॒न्नि ये॑मिरे ॥ ८.००७.३४ ॥
girayaścinni jihate parśānāso manyamānāḥ | parvatāścinni yemire || 8.007.34 ||

Mandala : 8

Sukta : 7

Suktam :   34



आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः । धाता॑रः स्तुव॒ते वयः॑ ॥ ८.००७.३५ ॥
ākṣṇayāvāno vahantyantarikṣeṇa patataḥ | dhātāraḥ stuvate vayaḥ || 8.007.35 ||

Mandala : 8

Sukta : 7

Suktam :   35



अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑ । ते भा॒नुभि॒र्वि त॑स्थिरे ॥ ८.००७.३६ ॥
agnirhi jāni pūrvyaśchando na sūro arciṣā | te bhānubhirvi tasthire || 8.007.36 ||

Mandala : 8

Sukta : 7

Suktam :   36


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In