Rig Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः । विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥ ८.०७०.०१ ॥
yo rājā carṣaṇīnāṃ yātā rathebhiradhriguḥ | viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe || 8.070.01 ||

Mandala : 8

Sukta : 70

Suktam :   1



इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥ ८.०७०.०२ ॥
indraṃ taṃ śumbha puruhanmannavase yasya dvitā vidhartari | hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ || 8.070.02 ||

Mandala : 8

Sukta : 70

Suktam :   2



नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् । इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥ ८.०७०.०३ ॥
nakiṣṭaṃ karmaṇā naśadyaścakāra sadāvṛdham | indraṃ na yajñairviśvagūrtamṛbhvasamadhṛṣṭaṃ dhṛṣṇvojasam || 8.070.03 ||

Mandala : 8

Sukta : 70

Suktam :   3



अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ । सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥ ८.०७०.०४ ॥
aṣāळ्hamugraṃ pṛtanāsu sāsahiṃ yasminmahīrurujrayaḥ | saṃ dhenavo jāyamāne anonavurdyāvaḥ kṣāmo anonavuḥ || 8.070.04 ||

Mandala : 8

Sukta : 70

Suktam :   4



यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ ८.०७०.०५ ॥
yaddyāva indra te śataṃ śataṃ bhūmīruta syuḥ | na tvā vajrinsahasraṃ sūryā anu na jātamaṣṭa rodasī || 8.070.05 ||

Mandala : 8

Sukta : 70

Suktam :   5



आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा । अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ॥ ८.०७०.०६ ॥
ā paprātha mahinā vṛṣṇyā vṛṣanviśvā śaviṣṭha śavasā | asmāँ ava maghavangomati vraje vajriñcitrābhirūtibhiḥ || 8.070.06 ||

Mandala : 8

Sukta : 70

Suktam :   6



न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ । एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥ ८.०७०.०७ ॥
na sīmadeva āpadiṣaṃ dīrghāyo martyaḥ | etagvā cidya etaśā yuyojate harī indro yuyojate || 8.070.07 ||

Mandala : 8

Sukta : 70

Suktam :   7



तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म् । यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥ ८.०७०.०८ ॥
taṃ vo maho mahāyyamindraṃ dānāya sakṣaṇim | yo gādheṣu ya āraṇeṣu havyo vājeṣvasti havyaḥ || 8.070.08 ||

Mandala : 8

Sukta : 70

Suktam :   8



उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से । उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे ॥ ८.०७०.०९ ॥
udū ṣu ṇo vaso mahe mṛśasva śūra rādhase | udū ṣu mahyai maghavanmaghattaya udindra śravase mahe || 8.070.09 ||

Mandala : 8

Sukta : 70

Suktam :   9



त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि । मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥ ८.०७०.१० ॥
tvaṃ na indra ṛtayustvānido ni tṛmpasi | madhye vasiṣva tuvinṛmṇorvorni dāsaṃ śiśnatho hathaiḥ || 8.070.10 ||

Mandala : 8

Sukta : 70

Suktam :   10



अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम् । अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥ ८.०७०.११ ॥
anyavratamamānuṣamayajvānamadevayum | ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyuṃ parvataḥ || 8.070.11 ||

Mandala : 8

Sukta : 70

Suktam :   11



त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ । धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥ ८.०७०.१२ ॥
tvaṃ na indrāsāṃ haste śaviṣṭha dāvane | dhānānāṃ na saṃ gṛbhāyāsmayurdviḥ saṃ gṛbhāyāsmayuḥ || 8.070.12 ||

Mandala : 8

Sukta : 70

Suktam :   12



सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ । उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥ ८.०७०.१३ ॥
sakhāyaḥ kratumicchata kathā rādhāma śarasya | upastutiṃ bhojaḥ sūriryo ahrayaḥ || 8.070.13 ||

Mandala : 8

Sukta : 70

Suktam :   13



भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे । यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥ ८.०७०.१४ ॥
bhūribhiḥ samaha ṛṣibhirbarhiṣmadbhiḥ staviṣyase | yaditthamekamekamicchara vatsānparādadaḥ || 8.070.14 ||

Mandala : 8

Sukta : 70

Suktam :   14



क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् । अ॒जां सू॒रिर्न धात॑वे ॥ ८.०७०.१५ ॥
karṇagṛhyā maghavā śauradevyo vatsaṃ nastribhya ānayat | ajāṃ sūrirna dhātave || 8.070.15 ||

Mandala : 8

Sukta : 70

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In