Rig Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्विना॒ रथ॑म् । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०१ ॥
udīrāthāmṛtāyate yuñjāthāmaśvinā ratham | anti ṣadbhūtu vāmavaḥ || 8.073.01 ||

Mandala : 8

Sukta : 73

Suktam :   1



नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०२ ॥
nimiṣaścijjavīyasā rathenā yātamaśvinā | anti ṣadbhūtu vāmavaḥ || 8.073.02 ||

Mandala : 8

Sukta : 73

Suktam :   2



उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०३ ॥
upa stṛṇītamatraye himena gharmamaśvinā | anti ṣadbhūtu vāmavaḥ || 8.073.03 ||

Mandala : 8

Sukta : 73

Suktam :   3



कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०४ ॥
kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ | anti ṣadbhūtu vāmavaḥ || 8.073.04 ||

Mandala : 8

Sukta : 73

Suktam :   4



यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०५ ॥
yadadya karhi karhi cicchuśrūyātamimaṃ havam | anti ṣadbhūtu vāmavaḥ || 8.073.05 ||

Mandala : 8

Sukta : 73

Suktam :   5



अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य॑म् । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०६ ॥
aśvinā yāmahūtamā nediṣṭhaṃ yāmyāpyam | anti ṣadbhūtu vāmavaḥ || 8.073.06 ||

Mandala : 8

Sukta : 73

Suktam :   6



अव॑न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०७ ॥
avantamatraye gṛhaṃ kṛṇutaṃ yuvamaśvinā | anti ṣadbhūtu vāmavaḥ || 8.073.07 ||

Mandala : 8

Sukta : 73

Suktam :   7



वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०८ ॥
varethe agnimātapo vadate valgvatraye | anti ṣadbhūtu vāmavaḥ || 8.073.08 ||

Mandala : 8

Sukta : 73

Suktam :   8



प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.०९ ॥
pra saptavadhrirāśasā dhārāmagneraśāyata | anti ṣadbhūtu vāmavaḥ || 8.073.09 ||

Mandala : 8

Sukta : 73

Suktam :   9



इ॒हा ग॑तं वृषण्वसू श‍ृणु॒तं म॑ इ॒मं हव॑म् । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१० ॥
ihā gataṃ vṛṣaṇvasū śa‍्ṛṇutaṃ ma imaṃ havam | anti ṣadbhūtu vāmavaḥ || 8.073.10 ||

Mandala : 8

Sukta : 73

Suktam :   10



किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.११ ॥
kimidaṃ vāṃ purāṇavajjaratoriva śasyate | anti ṣadbhūtu vāmavaḥ || 8.073.11 ||

Mandala : 8

Sukta : 73

Suktam :   11



स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१२ ॥
samānaṃ vāṃ sajātyaṃ samāno bandhuraśvinā | anti ṣadbhūtu vāmavaḥ || 8.073.12 ||

Mandala : 8

Sukta : 73

Suktam :   12



यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१३ ॥
yo vāṃ rajāṃsyaśvinā ratho viyāti rodasī | anti ṣadbhūtu vāmavaḥ || 8.073.13 ||

Mandala : 8

Sukta : 73

Suktam :   13



आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतम् । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१४ ॥
ā no gavyebhiraśvyaiḥ sahasrairupa gacchatam | anti ṣadbhūtu vāmavaḥ || 8.073.14 ||

Mandala : 8

Sukta : 73

Suktam :   14



मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतम् । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१५ ॥
mā no gavyebhiraśvyaiḥ sahasrebhirati khyatam | anti ṣadbhūtu vāmavaḥ || 8.073.15 ||

Mandala : 8

Sukta : 73

Suktam :   15



अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑रृ॒ताव॑री । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१६ ॥
aruṇapsuruṣā abhūdakarjyotirṛtāvarī | anti ṣadbhūtu vāmavaḥ || 8.073.16 ||

Mandala : 8

Sukta : 73

Suktam :   16



अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१७ ॥
aśvinā su vicākaśadvṛkṣaṃ paraśumāँ iva | anti ṣadbhūtu vāmavaḥ || 8.073.17 ||

Mandala : 8

Sukta : 73

Suktam :   17



पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा । अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥ ८.०७३.१८ ॥
puraṃ na dhṛṣṇavā ruja kṛṣṇayā bādhito viśā | anti ṣadbhūtu vāmavaḥ || 8.073.18 ||

Mandala : 8

Sukta : 73

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In