Rig Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ँ अश्वा॑ँ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥ ८.०७५.०१ ॥
yukṣvā hi devahūtamāँ aśvāँ agne rathīriva | ni hotā pūrvyaḥ sadaḥ || 8.075.01 ||

Mandala : 8

Sukta : 75

Suktam :   1



उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥ ८.०७५.०२ ॥
uta no deva devāँ acchā voco viduṣṭaraḥ | śradviśvā vāryā kṛdhi || 8.075.02 ||

Mandala : 8

Sukta : 75

Suktam :   2



त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥ ८.०७५.०३ ॥
tvaṃ ha yadyaviṣṭhya sahasaḥ sūnavāhuta | ṛtāvā yajñiyo bhuvaḥ || 8.075.03 ||

Mandala : 8

Sukta : 75

Suktam :   3



अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥ ८.०७५.०४ ॥
ayamagniḥ sahasriṇo vājasya śatinaspatiḥ | mūrdhā kavī rayīṇām || 8.075.04 ||

Mandala : 8

Sukta : 75

Suktam :   4



तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञम॑ङ्गिरः ॥ ८.०७५.०५ ॥
taṃ nemimṛbhavo yathā namasva sahūtibhiḥ | nedīyo yajñamaṅgiraḥ || 8.075.05 ||

Mandala : 8

Sukta : 75

Suktam :   5



तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥ ८.०७५.०६ ॥
tasmai nūnamabhidyave vācā virūpa nityayā | vṛṣṇe codasva suṣṭutim || 8.075.06 ||

Mandala : 8

Sukta : 75

Suktam :   6



कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥ ८.०७५.०७ ॥
kamu ṣvidasya senayāgnerapākacakṣasaḥ | paṇiṃ goṣu starāmahe || 8.075.07 ||

Mandala : 8

Sukta : 75

Suktam :   7



मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥ ८.०७५.०८ ॥
mā no devānāṃ viśaḥ prasnātīrivosrāḥ | kṛśaṃ na hāsuraghnyāḥ || 8.075.08 ||

Mandala : 8

Sukta : 75

Suktam :   8



मा नः॑ समस्य दू॒ढ्य१॒ः॑ परि॑द्वेषसो अंह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥ ८.०७५.०९ ॥
mā naḥ samasya dūḍhya1ḥ paridveṣaso aṃhatiḥ | ūrmirna nāvamā vadhīt || 8.075.09 ||

Mandala : 8

Sukta : 75

Suktam :   9



नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमै॑र॒मित्र॑मर्दय ॥ ८.०७५.१० ॥
namaste agna ojase gṛṇanti deva kṛṣṭayaḥ | amairamitramardaya || 8.075.10 ||

Mandala : 8

Sukta : 75

Suktam :   10



कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् । उरु॑कृदु॒रु ण॑स्कृधि ॥ ८.०७५.११ ॥
kuvitsu no gaviṣṭaye'gne saṃveṣiṣo rayim | urukṛduru ṇaskṛdhi || 8.075.11 ||

Mandala : 8

Sukta : 75

Suktam :   11



मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्गं॒ सं र॒यिं ज॑य ॥ ८.०७५.१२ ॥
mā no asminmahādhane parā vargbhārabhṛdyathā | saṃvargaṃ saṃ rayiṃ jaya || 8.075.12 ||

Mandala : 8

Sukta : 75

Suktam :   12



अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ । वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥ ८.०७५.१३ ॥
anyamasmadbhiyā iyamagne siṣaktu ducchunā | vardhā no amavacchavaḥ || 8.075.13 ||

Mandala : 8

Sukta : 75

Suktam :   13



यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥ ८.०७५.१४ ॥
yasyājuṣannamasvinaḥ śamīmadurmakhasya vā | taṃ ghedagnirvṛdhāvati || 8.075.14 ||

Mandala : 8

Sukta : 75

Suktam :   14



पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताँ अ॑व ॥ ८.०७५.१५ ॥
parasyā adhi saṃvato'varāँ abhyā tara | yatrāhamasmi tāँ ava || 8.075.15 ||

Mandala : 8

Sukta : 75

Suktam :   15



वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे ॥ ८.०७५.१६ ॥
vidmā hi te purā vayamagne pituryathāvasaḥ | adhā te sumnamīmahe || 8.075.16 ||

Mandala : 8

Sukta : 75

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In