Rig Veda

Mandala 78

Sukta 78


This overlay will guide you through the buttons:

संस्कृत्म
A English

पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र । श॒ता च॑ शूर॒ गोना॑म् ॥ ८.०७८.०१ ॥
puroळ्āśaṃ no andhasa indra sahasramā bhara | śatā ca śūra gonām || 8.078.01 ||

Mandala : 8

Sukta : 78

Suktam :   1



आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् । सचा॑ म॒ना हि॑र॒ण्यया॑ ॥ ८.०७८.०२ ॥
ā no bhara vyañjanaṃ gāmaśvamabhyañjanam | sacā manā hiraṇyayā || 8.078.02 ||

Mandala : 8

Sukta : 78

Suktam :   2



उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र । त्वं हि श‍ृ॑ण्वि॒षे व॑सो ॥ ८.०७८.०३ ॥
uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara | tvaṃ hi śa‍्ṛṇviṣe vaso || 8.078.03 ||

Mandala : 8

Sukta : 78

Suktam :   3



नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त । नान्यस्त्वच्छू॑र वा॒घतः॑ ॥ ८.०७८.०४ ॥
nakīṃ vṛdhīka indra te na suṣā na sudā uta | nānyastvacchūra vāghataḥ || 8.078.04 ||

Mandala : 8

Sukta : 78

Suktam :   4



नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे । विश्वं॑ श‍ृणोति॒ पश्य॑ति ॥ ८.०७८.०५ ॥
nakīmindro nikartave na śakraḥ pariśaktave | viśvaṃ śa‍्ṛṇoti paśyati || 8.078.05 ||

Mandala : 8

Sukta : 78

Suktam :   5



स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते । पु॒रा नि॒दश्चि॑कीषते ॥ ८.०७८.०६ ॥
sa manyuṃ martyānāmadabdho ni cikīṣate | purā nidaścikīṣate || 8.078.06 ||

Mandala : 8

Sukta : 78

Suktam :   6



क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः । वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥ ८.०७८.०७ ॥
kratva itpūrṇamudaraṃ turasyāsti vidhataḥ | vṛtraghnaḥ somapāvnaḥ || 8.078.07 ||

Mandala : 8

Sukta : 78

Suktam :   7



त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा । सु॒दात्वप॑रिह्वृता ॥ ८.०७८.०८ ॥
tve vasūni saṃgatā viśvā ca soma saubhagā | sudātvaparihvṛtā || 8.078.08 ||

Mandala : 8

Sukta : 78

Suktam :   8



त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः । त्वाम॑श्व॒युरेष॑ते ॥ ८.०७८.०९ ॥
tvāmidyavayurmama kāmo gavyurhiraṇyayuḥ | tvāmaśvayureṣate || 8.078.09 ||

Mandala : 8

Sukta : 78

Suktam :   9



तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे । दि॒नस्य॑ वा मघव॒न्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥ ८.०७८.१० ॥
tavedindrāhamāśasā haste dātraṃ canā dade | dinasya vā maghavansambhṛtasya vā pūrdhi yavasya kāśinā || 8.078.10 ||

Mandala : 8

Sukta : 78

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In