Rig Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१ ॥
ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya | mahāhastī dakṣiṇena || 8.081.01 ||

Mandala : 8

Sukta : 81

Suktam :   1



वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् । तु॒वि॒मा॒त्रमवो॑भिः ॥ ८.०८१.०२ ॥
vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham | tuvimātramavobhiḥ || 8.081.02 ||

Mandala : 8

Sukta : 81

Suktam :   2



न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् । भी॒मं न गां वा॒रय॑न्ते ॥ ८.०८१.०३ ॥
nahi tvā śūra devā na martāso ditsantam | bhīmaṃ na gāṃ vārayante || 8.081.03 ||

Mandala : 8

Sukta : 81

Suktam :   3



एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राज॑म् । न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४ ॥
eto nvindraṃ stavāmeśānaṃ vasvaḥ svarājam | na rādhasā mardhiṣannaḥ || 8.081.04 ||

Mandala : 8

Sukta : 81

Suktam :   4



प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् । अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५ ॥
pra stoṣadupa gāsiṣacchravatsāma gīyamānam | abhi rādhasā jugurat || 8.081.05 ||

Mandala : 8

Sukta : 81

Suktam :   5



आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥ ८.०८१.०६ ॥
ā no bhara dakṣiṇenābhi savyena pra mṛśa | indra mā no vasornirbhāk || 8.081.06 ||

Mandala : 8

Sukta : 81

Suktam :   6



उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् । अदा॑शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७ ॥
upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām | adāśūṣṭarasya vedaḥ || 8.081.07 ||

Mandala : 8

Sukta : 81

Suktam :   7



इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः । अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८ ॥
indra ya u nu te asti vājo viprebhiḥ sanitvaḥ | asmābhiḥ su taṃ sanuhi || 8.081.08 ||

Mandala : 8

Sukta : 81

Suktam :   8



स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः । वशै॑श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९ ॥
sadyojuvaste vājā asmabhyaṃ viśvaścandrāḥ | vaśaiśca makṣū jarante || 8.081.09 ||

Mandala : 8

Sukta : 81

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In