Rig Veda

Mandala 84

Sukta 84


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् । अ॒ग्निं रथं॒ न वेद्य॑म् ॥ ८.०८४.०१ ॥
preṣṭhaṃ vo atithiṃ stuṣe mitramiva priyam | agniṃ rathaṃ na vedyam || 8.084.01 ||

Mandala : 8

Sukta : 84

Suktam :   1



क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता । नि मर्त्ये॑ष्वाद॒धुः ॥ ८.०८४.०२ ॥
kavimiva pracetasaṃ yaṃ devāso adha dvitā | ni martyeṣvādadhuḥ || 8.084.02 ||

Mandala : 8

Sukta : 84

Suktam :   2



त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि श‍ृणु॒धी गिरः॑ । रक्षा॑ तो॒कमु॒त त्मना॑ ॥ ८.०८४.०३ ॥
tvaṃ yaviṣṭha dāśuṣo nṝँḥ pāhi śa‍्ṛṇudhī giraḥ | rakṣā tokamuta tmanā || 8.084.03 ||

Mandala : 8

Sukta : 84

Suktam :   3



कया॑ ते अग्ने अङ्गिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिम् । वरा॑य देव म॒न्यवे॑ ॥ ८.०८४.०४ ॥
kayā te agne aṅgira ūrjo napādupastutim | varāya deva manyave || 8.084.04 ||

Mandala : 8

Sukta : 84

Suktam :   4



दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो । कदु॑ वोच इ॒दं नमः॑ ॥ ८.०८४.०५ ॥
dāśema kasya manasā yajñasya sahaso yaho | kadu voca idaṃ namaḥ || 8.084.05 ||

Mandala : 8

Sukta : 84

Suktam :   5



अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः । वाज॑द्रविणसो॒ गिरः॑ ॥ ८.०८४.०६ ॥
adhā tvaṃ hi naskaro viśvā asmabhyaṃ sukṣitīḥ | vājadraviṇaso giraḥ || 8.084.06 ||

Mandala : 8

Sukta : 84

Suktam :   6



कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते । गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥ ८.०८४.०७ ॥
kasya nūnaṃ parīṇaso dhiyo jinvasi dampate | goṣātā yasya te giraḥ || 8.084.07 ||

Mandala : 8

Sukta : 84

Suktam :   7



तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥ ८.०८४.०८ ॥
taṃ marjayanta sukratuṃ puroyāvānamājiṣu | sveṣu kṣayeṣu vājinam || 8.084.08 ||

Mandala : 8

Sukta : 84

Suktam :   8



क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः । अग्ने॑ सु॒वीर॑ एधते ॥ ८.०८४.०९ ॥
kṣeti kṣemebhiḥ sādhubhirnakiryaṃ ghnanti hanti yaḥ | agne suvīra edhate || 8.084.09 ||

Mandala : 8

Sukta : 84

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In