Rig Veda

Mandala 87

Sukta 87


This overlay will guide you through the buttons:

संस्कृत्म
A English

द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् । मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥ ८.०८७.०१ ॥
dyumnī vāṃ stomo aśvinā krivirna seka ā gatam | madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāviveriṇe || 8.087.01 ||

Mandala : 8

Sukta : 87

Suktam :   1



पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा । ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥ ८.०८७.०२ ॥
pibataṃ gharmaṃ madhumantamaśvinā barhiḥ sīdataṃ narā | tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ || 8.087.02 ||

Mandala : 8

Sukta : 87

Suktam :   2



आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत । ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥ ८.०८७.०३ ॥
ā vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata | tā vartiryātamupa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu || 8.087.03 ||

Mandala : 8

Sukta : 87

Suktam :   3



पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् । ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥ ८.०८७.०४ ॥
pibataṃ somaṃ madhumantamaśvinā barhiḥ sīdataṃ sumat | tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāviveriṇam || 8.087.04 ||

Mandala : 8

Sukta : 87

Suktam :   4



आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः । दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥ ८.०८७.०५ ॥
ā nūnaṃ yātamaśvināśvebhiḥ pruṣitapsubhiḥ | dasrā hiraṇyavartanī śubhaspatī pātaṃ somamṛtāvṛdhā || 8.087.05 ||

Mandala : 8

Sukta : 87

Suktam :   5



व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये । ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥ ८.०८७.०६ ॥
vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye | tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭyā gatam || 8.087.06 ||

Mandala : 8

Sukta : 87

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In