Rig Veda

Mandala 88

Sukta 88


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥ ८.०८८.०१ ॥
taṃ vo dasmamṛtīṣahaṃ vasormandānamandhasaḥ | abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhirnavāmahe || 8.088.01 ||

Mandala : 8

Sukta : 88

Suktam :   1



द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् । क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥ ८.०८८.०२ ॥
dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ giriṃ na purubhojasam | kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantamīmahe || 8.088.02 ||

Mandala : 8

Sukta : 88

Suktam :   2



न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळवः॑ । यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥ ८.०८८.०३ ॥
na tvā bṛhanto adrayo varanta indra vīळvaḥ | yadditsasi stuvate māvate vasu nakiṣṭadā mināti te || 8.088.03 ||

Mandala : 8

Sukta : 88

Suktam :   3



योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ । आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥ ८.०८८.०४ ॥
yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā | ā tvāyamarka ūtaye vavartati yaṃ gotamā ajījanan || 8.088.04 ||

Mandala : 8

Sukta : 88

Suktam :   4



प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ । न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥ ८.०८८.०५ ॥
pra hi ririkṣa ojasā divo antebhyaspari | na tvā vivyāca raja indra pārthivamanu svadhāṃ vavakṣitha || 8.088.05 ||

Mandala : 8

Sukta : 88

Suktam :   5



नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ । अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥ ८.०८८.०६ ॥
nakiḥ pariṣṭirmaghavanmaghasya te yaddāśuṣe daśasyasi | asmākaṃ bodhyucathasya coditā maṃhiṣṭho vājasātaye || 8.088.06 ||

Mandala : 8

Sukta : 88

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In