Rig Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से । प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥ ८.००९.०१ ॥
ā nūnamaśvinā yuvaṃ vatsasya gantamavase | prāsmai yacchatamavṛkaṃ pṛthu cchardiryuyutaṃ yā arātayaḥ || 8.009.01 ||

Mandala : 8

Sukta : 9

Suktam :   1



यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षा॒ँ अनु॑ । नृ॒म्णं तद्ध॑त्तमश्विना ॥ ८.००९.०२ ॥
yadantarikṣe yaddivi yatpañca mānuṣāँ anu | nṛmṇaṃ taddhattamaśvinā || 8.009.02 ||

Mandala : 8

Sukta : 9

Suktam :   2



ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः । ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥ ८.००९.०३ ॥
ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ | evetkāṇvasya bodhatam || 8.009.03 ||

Mandala : 8

Sukta : 9

Suktam :   3



अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते । अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥ ८.००९.०४ ॥
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate | ayaṃ somo madhumānvājinīvasū yena vṛtraṃ ciketathaḥ || 8.009.04 ||

Mandala : 8

Sukta : 9

Suktam :   4



यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् । तेन॑ माविष्टमश्विना ॥ ८.००९.०५ ॥
yadapsu yadvanaspatau yadoṣadhīṣu purudaṃsasā kṛtam | tena māviṣṭamaśvinā || 8.009.05 ||

Mandala : 8

Sukta : 9

Suktam :   5



यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ । अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥ ८.००९.०६ ॥
yannāsatyā bhuraṇyatho yadvā deva bhiṣajyathaḥ | ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi gacchathaḥ || 8.009.06 ||

Mandala : 8

Sukta : 9

Suktam :   6



आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं॑ चिकेत वा॒मया॑ । आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥ ८.००९.०७ ॥
ā nūnamaśvinorṛṣiḥ stomaṃ ciketa vāmayā | ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi || 8.009.07 ||

Mandala : 8

Sukta : 9

Suktam :   7



आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना । आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥ ८.००९.०८ ॥
ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā | ā vāṃ stomā ime mama nabho na cucyavīrata || 8.009.08 ||

Mandala : 8

Sukta : 9

Suktam :   8



यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ । यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥ ८.००९.०९ ॥
yadadya vāṃ nāsatyokthairācucyuvīmahi | yadvā vāṇībhiraśvinevetkāṇvasya bodhatam || 8.009.09 ||

Mandala : 8

Sukta : 9

Suktam :   9



यद्वां॑ क॒क्षीवा॑ँ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ । पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥ ८.००९.१० ॥
yadvāṃ kakṣīvāँ uta yadvyaśva ṛṣiryadvāṃ dīrghatamā juhāva | pṛthī yadvāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām || 8.009.10 ||

Mandala : 8

Sukta : 9

Suktam :   10



या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा । व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥ ८.००९.११ ॥
yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nastanūpā | vartistokāya tanayāya yātam || 8.009.11 ||

Mandala : 8

Sukta : 9

Suktam :   11



यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा । यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥ ८.००९.१२ ॥
yadindreṇa sarathaṃ yātho aśvinā yadvā vāyunā bhavathaḥ samokasā | yadādityebhirṛbhubhiḥ sajoṣasā yadvā viṣṇorvikramaṇeṣu tiṣṭhathaḥ || 8.009.12 ||

Mandala : 8

Sukta : 9

Suktam :   12



यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये । यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥ ८.००९.१३ ॥
yadadyāśvināvahaṃ huveya vājasātaye | yatpṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ || 8.009.13 ||

Mandala : 8

Sukta : 9

Suktam :   13



आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता । इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥ ८.००९.१४ ॥
ā nūnaṃ yātamaśvinemā havyāni vāṃ hitā | ime somāso adhi turvaśe yadāvime kaṇveṣu vāmatha || 8.009.14 ||

Mandala : 8

Sukta : 9

Suktam :   14



यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् । तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥ ८.००९.१५ ॥
yannāsatyā parāke arvāke asti bheṣajam | tena nūnaṃ vimadāya pracetasā chardirvatsāya yacchatam || 8.009.15 ||

Mandala : 8

Sukta : 9

Suktam :   15



अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ । व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥ ८.००९.१६ ॥
abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ | vyāvardevyā matiṃ vi rātiṃ martyebhyaḥ || 8.009.16 ||

Mandala : 8

Sukta : 9

Suktam :   16



प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि । प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥ ८.००९.१७ ॥
pra bodhayoṣo aśvinā pra devi sūnṛte mahi | pra yajñahotarānuṣakpra madāya śravo bṛhat || 8.009.17 ||

Mandala : 8

Sukta : 9

Suktam :   17



यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे । आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥ ८.००९.१८ ॥
yaduṣo yāsi bhānunā saṃ sūryeṇa rocase | ā hāyamaśvino ratho vartiryāti nṛpāyyam || 8.009.18 ||

Mandala : 8

Sukta : 9

Suktam :   18



यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः । यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥ ८.००९.१९ ॥
yadāpītāso aṃśavo gāvo na duhra ūdhabhiḥ | yadvā vāṇīranūṣata pra devayanto aśvinā || 8.009.19 ||

Mandala : 8

Sukta : 9

Suktam :   19



प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे । प्र दक्षा॑य प्रचेतसा ॥ ८.००९.२० ॥
pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe | pra dakṣāya pracetasā || 8.009.20 ||

Mandala : 8

Sukta : 9

Suktam :   20



यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः । यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥ ८.००९.२१ ॥
yannūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ | yadvā sumnebhirukthyā || 8.009.21 ||

Mandala : 8

Sukta : 9

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In