Rig Veda

Mandala 90

Sukta 90


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु । उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥ ८.०९०.०१ ॥
ā no viśvāsu havya indraḥ samatsu bhūṣatu | upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ || 8.090.01 ||

Mandala : 8

Sukta : 90

Suktam :   1



त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् । तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥ ८.०९०.०२ ॥
tvaṃ dātā prathamo rādhasāmasyasi satya īśānakṛt | tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ || 8.090.02 ||

Mandala : 8

Sukta : 90

Suktam :   2



ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता । इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥ ८.०९०.०३ ॥
brahmā ta indra girvaṇaḥ kriyante anatidbhutā | imā juṣasva haryaśva yojanendra yā te amanmahi || 8.090.03 ||

Mandala : 8

Sukta : 90

Suktam :   3



त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ । स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥ ८.०९०.०४ ॥
tvaṃ hi satyo maghavannanānato vṛtrā bhūri nyṛñjase | sa tvaṃ śaviṣṭha vajrahasta dāśuṣe'rvāñcaṃ rayimā kṛdhi || 8.090.04 ||

Mandala : 8

Sukta : 90

Suktam :   4



त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते । त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥ ८.०९०.०५ ॥
tvamindra yaśā asyṛjīṣī śavasaspate | tvaṃ vṛtrāṇi haṃsyapratīnyeka idanuttā carṣaṇīdhṛtā || 8.090.05 ||

Mandala : 8

Sukta : 90

Suktam :   5



तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे । म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इन्द्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥ ८.०९०.०६ ॥
tamu tvā nūnamasura pracetasaṃ rādho bhāgamivemahe | mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan || 8.090.06 ||

Mandala : 8

Sukta : 90

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In