Rig Veda

Mandala 92

Sukta 92


This overlay will guide you through the buttons:

संस्कृत्म
A English

पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत । वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥ ८.०९२.०१ ॥
pāntamā vo andhasa indramabhi pra gāyata | viśvāsāhaṃ śatakratuṃ maṃhiṣṭhaṃ carṣaṇīnām || 8.092.01 ||

Mandala : 8

Sukta : 92

Suktam :   1



पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् । इन्द्र॒ इति॑ ब्रवीतन ॥ ८.०९२.०२ ॥
puruhūtaṃ puruṣṭutaṃ gāthānyaṃ1 sanaśrutam | indra iti bravītana || 8.092.02 ||

Mandala : 8

Sukta : 92

Suktam :   2



इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः । म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥ ८.०९२.०३ ॥
indra inno mahānāṃ dātā vājānāṃ nṛtuḥ | mahāँ abhijñvā yamat || 8.092.03 ||

Mandala : 8

Sukta : 92

Suktam :   3



अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ । इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥ ८.०९२.०४ ॥
apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ | indorindro yavāśiraḥ || 8.092.04 ||

Mandala : 8

Sukta : 92

Suktam :   4



तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥ ८.०९२.०५ ॥
tamvabhi prārcatendraṃ somasya pītaye | tadiddhyasya vardhanam || 8.092.05 ||

Mandala : 8

Sukta : 92

Suktam :   5



अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा । विश्वा॒भि भुव॑ना भुवत् ॥ ८.०९२.०६ ॥
asya pītvā madānāṃ devo devasyaujasā | viśvābhi bhuvanā bhuvat || 8.092.06 ||

Mandala : 8

Sukta : 92

Suktam :   6



त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् । आ च्या॑वयस्यू॒तये॑ ॥ ८.०९२.०७ ॥
tyamu vaḥ satrāsāhaṃ viśvāsu gīrṣvāyatam | ā cyāvayasyūtaye || 8.092.07 ||

Mandala : 8

Sukta : 92

Suktam :   7



यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् । नर॑मवा॒र्यक्र॑तुम् ॥ ८.०९२.०८ ॥
yudhmaṃ santamanarvāṇaṃ somapāmanapacyutam | naramavāryakratum || 8.092.08 ||

Mandala : 8

Sukta : 92

Suktam :   8



शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम । अवा॑ नः॒ पार्ये॒ धने॑ ॥ ८.०९२.०९ ॥
śikṣā ṇa indra rāya ā puru vidvāँ ṛcīṣama | avā naḥ pārye dhane || 8.092.09 ||

Mandala : 8

Sukta : 92

Suktam :   9



अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया । इ॒षा स॒हस्र॑वाजया ॥ ८.०९२.१० ॥
ataścidindra ṇa upā yāhi śatavājayā | iṣā sahasravājayā || 8.092.10 ||

Mandala : 8

Sukta : 92

Suktam :   10



अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे । जये॑म पृ॒त्सु व॑ज्रिवः ॥ ८.०९२.११ ॥
ayāma dhīvato dhiyo'rvadbhiḥ śakra godare | jayema pṛtsu vajrivaḥ || 8.092.11 ||

Mandala : 8

Sukta : 92

Suktam :   11



व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा । उ॒क्थेषु॑ रणयामसि ॥ ८.०९२.१२ ॥
vayamu tvā śatakrato gāvo na yavaseṣvā | uktheṣu raṇayāmasi || 8.092.12 ||

Mandala : 8

Sukta : 92

Suktam :   12



विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो । अग॑न्म वज्रिन्ना॒शसः॑ ॥ ८.०९२.१३ ॥
viśvā hi martyatvanānukāmā śatakrato | aganma vajrinnāśasaḥ || 8.092.13 ||

Mandala : 8

Sukta : 92

Suktam :   13



त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥ ८.०९२.१४ ॥
tve su putra śavaso'vṛtrankāmakātayaḥ | na tvāmindrāti ricyate || 8.092.14 ||

Mandala : 8

Sukta : 92

Suktam :   14



स नो॑ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा । धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥ ८.०९२.१५ ॥
sa no vṛṣansaniṣṭhayā saṃ ghorayā dravitnvā | dhiyāviḍḍhi puraṃdhyā || 8.092.15 ||

Mandala : 8

Sukta : 92

Suktam :   15



यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ । तेन॑ नू॒नं मदे॑ मदेः ॥ ८.०९२.१६ ॥
yaste nūnaṃ śatakratavindra dyumnitamo madaḥ | tena nūnaṃ made madeḥ || 8.092.16 ||

Mandala : 8

Sukta : 92

Suktam :   16



यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः । य ओ॑जो॒दात॑मो॒ मदः॑ ॥ ८.०९२.१७ ॥
yaste citraśravastamo ya indra vṛtrahantamaḥ | ya ojodātamo madaḥ || 8.092.17 ||

Mandala : 8

Sukta : 92

Suktam :   17



वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः । विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥ ८.०९२.१८ ॥
vidmā hi yaste adrivastvādattaḥ satya somapāḥ | viśvāsu dasma kṛṣṭiṣu || 8.092.18 ||

Mandala : 8

Sukta : 92

Suktam :   18



इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ । अ॒र्कम॑र्चन्तु का॒रवः॑ ॥ ८.०९२.१९ ॥
indrāya madvane sutaṃ pari ṣṭobhantu no giraḥ | arkamarcantu kāravaḥ || 8.092.19 ||

Mandala : 8

Sukta : 92

Suktam :   19



यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ । इन्द्रं॑ सु॒ते ह॑वामहे ॥ ८.०९२.२० ॥
yasminviśvā adhi śriyo raṇanti sapta saṃsadaḥ | indraṃ sute havāmahe || 8.092.20 ||

Mandala : 8

Sukta : 92

Suktam :   20



त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत । तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥ ८.०९२.२१ ॥
trikadrukeṣu cetanaṃ devāso yajñamatnata | tamidvardhantu no giraḥ || 8.092.21 ||

Mandala : 8

Sukta : 92

Suktam :   21



आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः । न त्वामि॒न्द्राति॑ रिच्यते ॥ ८.०९२.२२ ॥
ā tvā viśantvindavaḥ samudramiva sindhavaḥ | na tvāmindrāti ricyate || 8.092.22 ||

Mandala : 8

Sukta : 92

Suktam :   22



वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे । य इ॑न्द्र ज॒ठरे॑षु ते ॥ ८.०९२.२३ ॥
vivyaktha mahinā vṛṣanbhakṣaṃ somasya jāgṛve | ya indra jaṭhareṣu te || 8.092.23 ||

Mandala : 8

Sukta : 92

Suktam :   23



अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् । अरं॒ धाम॑भ्य॒ इन्द॑वः ॥ ८.०९२.२४ ॥
araṃ ta indra kukṣaye somo bhavatu vṛtrahan | araṃ dhāmabhya indavaḥ || 8.092.24 ||

Mandala : 8

Sukta : 92

Suktam :   24



अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥ ८.०९२.२५ ॥
aramaśvāya gāyati śrutakakṣo araṃ gave | aramindrasya dhāmne || 8.092.25 ||

Mandala : 8

Sukta : 92

Suktam :   25



अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विन्द्र॒ भूष॑सि । अरं॑ ते शक्र दा॒वने॑ ॥ ८.०९२.२६ ॥
araṃ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi | araṃ te śakra dāvane || 8.092.26 ||

Mandala : 8

Sukta : 92

Suktam :   26



प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ । अरं॑ गमाम ते व॒यम् ॥ ८.०९२.२७ ॥
parākāttāccidadrivastvāṃ nakṣanta no giraḥ | araṃ gamāma te vayam || 8.092.27 ||

Mandala : 8

Sukta : 92

Suktam :   27



ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः । ए॒वा ते॒ राध्यं॒ मनः॑ ॥ ८.०९२.२८ ॥
evā hyasi vīrayurevā śūra uta sthiraḥ | evā te rādhyaṃ manaḥ || 8.092.28 ||

Mandala : 8

Sukta : 92

Suktam :   28



ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ । अधा॑ चिदिन्द्र मे॒ सचा॑ ॥ ८.०९२.२९ ॥
evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ | adhā cidindra me sacā || 8.092.29 ||

Mandala : 8

Sukta : 92

Suktam :   29



मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते । मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥ ८.०९२.३० ॥
mo ṣu brahmeva tandrayurbhuvo vājānāṃ pate | matsvā sutasya gomataḥ || 8.092.30 ||

Mandala : 8

Sukta : 92

Suktam :   30



मा न॑ इन्द्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् । त्वा यु॒जा व॑नेम॒ तत् ॥ ८.०९२.३१ ॥
mā na indrābhyā3diśaḥ sūro aktuṣvā yaman | tvā yujā vanema tat || 8.092.31 ||

Mandala : 8

Sukta : 92

Suktam :   31



त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ । त्वम॒स्माकं॒ तव॑ स्मसि ॥ ८.०९२.३२ ॥
tvayedindra yujā vayaṃ prati bruvīmahi spṛdhaḥ | tvamasmākaṃ tava smasi || 8.092.32 ||

Mandala : 8

Sukta : 92

Suktam :   32



त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् । सखा॑य इन्द्र का॒रवः॑ ॥ ८.०९२.३३ ॥
tvāmiddhi tvāyavo'nunonuvataścarān | sakhāya indra kāravaḥ || 8.092.33 ||

Mandala : 8

Sukta : 92

Suktam :   33


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In