Rig Veda

Mandala 94

Sukta 94


This overlay will guide you through the buttons:

संस्कृत्म
A English

गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्नी॒ रथा॑नाम् ॥ ८.०९४.०१ ॥
gaurdhayati marutāṃ śravasyurmātā maghonām | yuktā vahnī rathānām || 8.094.01 ||

Mandala : 8

Sukta : 94

Suktam :   1



यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते । सूर्या॒मासा॑ दृ॒शे कम् ॥ ८.०९४.०२ ॥
yasyā devā upasthe vratā viśve dhārayante | sūryāmāsā dṛśe kam || 8.094.02 ||

Mandala : 8

Sukta : 94

Suktam :   2



तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ । म॒रुतः॒ सोम॑पीतये ॥ ८.०९४.०३ ॥
tatsu no viśve arya ā sadā gṛṇanti kāravaḥ | marutaḥ somapītaye || 8.094.03 ||

Mandala : 8

Sukta : 94

Suktam :   3



अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुतः॑ । उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥ ८.०९४.०४ ॥
asti somo ayaṃ sutaḥ pibantyasya marutaḥ | uta svarājo aśvinā || 8.094.04 ||

Mandala : 8

Sukta : 94

Suktam :   4



पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः । त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥ ८.०९४.०५ ॥
pibanti mitro aryamā tanā pūtasya varuṇaḥ | triṣadhasthasya jāvataḥ || 8.094.05 ||

Mandala : 8

Sukta : 94

Suktam :   5



उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्रः॑ सु॒तस्य॒ गोम॑तः । प्रा॒तर्होते॑व मत्सति ॥ ८.०९४.०६ ॥
uto nvasya joṣamāँ indraḥ sutasya gomataḥ | prātarhoteva matsati || 8.094.06 ||

Mandala : 8

Sukta : 94

Suktam :   6



कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ । अर्ष॑न्ति पू॒तद॑क्षसः ॥ ८.०९४.०७ ॥
kadatviṣanta sūrayastira āpa iva sridhaḥ | arṣanti pūtadakṣasaḥ || 8.094.07 ||

Mandala : 8

Sukta : 94

Suktam :   7



कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे । त्मना॑ च द॒स्मव॑र्चसाम् ॥ ८.०९४.०८ ॥
kadvo adya mahānāṃ devānāmavo vṛṇe | tmanā ca dasmavarcasām || 8.094.08 ||

Mandala : 8

Sukta : 94

Suktam :   8



आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः । म॒रुतः॒ सोम॑पीतये ॥ ८.०९४.०९ ॥
ā ye viśvā pārthivāni paprathanrocanā divaḥ | marutaḥ somapītaye || 8.094.09 ||

Mandala : 8

Sukta : 94

Suktam :   9



त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०९४.१० ॥
tyānnu pūtadakṣaso divo vo maruto huve | asya somasya pītaye || 8.094.10 ||

Mandala : 8

Sukta : 94

Suktam :   10



त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०९४.११ ॥
tyānnu ye vi rodasī tastabhurmaruto huve | asya somasya pītaye || 8.094.11 ||

Mandala : 8

Sukta : 94

Suktam :   11



त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥ ८.०९४.१२ ॥
tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve | asya somasya pītaye || 8.094.12 ||

Mandala : 8

Sukta : 94

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In