Rig Veda

Mandala 95

Sukta 95


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः । अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ॥ ८.०९५.०१ ॥
ā tvā giro rathīrivāsthuḥ suteṣu girvaṇaḥ | abhi tvā samanūṣatendra vatsaṃ na mātaraḥ || 8.095.01 ||

Mandala : 8

Sukta : 95

Suktam :   1



आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः । पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥ ८.०९५.०२ ॥
ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ | pibā tva1syāndhasa indra viśvāsu te hitam || 8.095.02 ||

Mandala : 8

Sukta : 95

Suktam :   2



पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् । त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥ ८.०९५.०३ ॥
pibā somaṃ madāya kamindra śyenābhṛtaṃ sutam | tvaṃ hi śaśvatīnāṃ patī rājā viśāmasi || 8.095.03 ||

Mandala : 8

Sukta : 95

Suktam :   3



श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ । सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥ ८.०९५.०४ ॥
śrudhī havaṃ tiraścyā indra yastvā saparyati | suvīryasya gomato rāyaspūrdhi mahāँ asi || 8.095.04 ||

Mandala : 8

Sukta : 95

Suktam :   4



इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् । चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥ ८.०९५.०५ ॥
indra yaste navīyasīṃ giraṃ mandrāmajījanat | cikitvinmanasaṃ dhiyaṃ pratnāmṛtasya pipyuṣīm || 8.095.05 ||

Mandala : 8

Sukta : 95

Suktam :   5



तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः । पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥ ८.०९५.०६ ॥
tamu ṣṭavāma yaṃ gira indramukthāni vāvṛdhuḥ | purūṇyasya pauṃsyā siṣāsanto vanāmahe || 8.095.06 ||

Mandala : 8

Sukta : 95

Suktam :   6



एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ । शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥ ८.०९५.०७ ॥
eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā | śuddhairukthairvāvṛdhvāṃsaṃ śuddha āśīrvānmamattu || 8.095.07 ||

Mandala : 8

Sukta : 95

Suktam :   7



इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ । शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥ ८.०९५.०८ ॥
indra śuddho na ā gahi śuddhaḥ śuddhābhirūtibhiḥ | śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ || 8.095.08 ||

Mandala : 8

Sukta : 95

Suktam :   8



इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ । शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥ ८.०९५.०९ ॥
indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe | śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi || 8.095.09 ||

Mandala : 8

Sukta : 95

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In